SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ -**** मङ्गलम् आवश्यक- काले अवधिविषये वर्धमाने चतुर्णा द्रव्यादीनां वृद्धिर्भवति । चतुर्णामिति कथं ? यथा 'एगे जिब्भिदिए जिए जिया पंच' तथाऽत्रापि ।* नियुक्तिः *कालस्तु क्षेत्रवृद्धौ भाज्यः, कदाचिद् वर्धते कदाचिन्न, क्षेत्रस्य कालात् सूक्ष्मत्वात् । द्रव्यपर्यायवृद्धौ क्षेत्रकालौ भाज्यो, कदाचिदनयोर्वृद्धिः * श्रीतिलका- * स्यात्कदाचिन्न । द्रव्यपर्याययोः सकाशात् क्षेत्रकालौ स्थूलौ । द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव । पर्यायवृद्धौ च द्रव्यं भाज्यम्, द्रव्यात् पर्यायाणां * चार्यलघुवृत्तिः - सूक्ष्मतरत्वात् । कालोऽपि भाज्यः । नवपुराणादिपर्यायाणां कालक्रमभाविनां वृद्धौ कालवृद्धिः स्यात् । कालक्रमवृद्ध्यभावभाविनां तु के २१ *गन्धरसस्पर्शादिपर्यायाणां युगपढ्द्धौ कालवृद्धिर्न स्यात् ।।३६ ।। कालात् क्षेत्रस्य कियता सूक्ष्मत्वमित्याह - आ. नि. * सुहमो य होइ कालो तत्तो य सुहमयरं हवइ खित्तं । अंगुलिसेढीमित्ते ओसप्पिणीउ असंखिजा ।।३७।। * सूक्ष्मो भवति काल: । यस्मादुत्पलपत्रशतभेदे प्रतिपत्रमसङ्खयेयाः समयाः प्रतिपादिताः । ततोऽतिसूक्ष्मतरं क्षेत्रं यतोऽङ्गलप्रमित- अवधिज्ञानम् । *प्रदेशश्रेणिमात्रे क्षेत्रे प्रदेशाग्रम्, अवसर्पिण्योऽसङ्खयेयाः । कोऽर्थः ? असङ्घन्येयावसर्पिणीसमयमानम् ।।३७॥ उक्तं जघन्यादिभेद- गाथा-३७-३८ * भिन्नमवधिक्षेत्रम्, अधुना तत्स्थानि अवधिपरिच्छेद्यानि द्रव्याण्याह - * तेयाभासादव्वाण अंतरे इत्थ लहइ पट्ठवओ । गुरुलहु अगुरुयलहुयं तंपि य तेणेव निट्ठाइ ।।३८।। तैजसद्रव्यभाषाद्रव्याणामन्तरे अन्तराले तैजसद्रव्यासन्नं गुरुलघुकं भाषाद्रव्यासन्नमगुरुलघुकम् । अत्र प्रस्थापको-अवधिज्ञानारम्भको * *'लभते' पश्यति । 'तंपिय' तदेव यत्प्रतिपात्यवधिज्ञानं भवति नान्यत् । तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति-प्रच्यवते ।।३८।। तच्च *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy