________________
आवश्यक- हत्थंमि मुहुत्तंतो दिवसंतो गाउयंमि बोधव्यो । जोयण दिवसपुहुत्तं पक्खंतो पन्नवीसाओ ।।३३।। नियुक्तिः
भरहंमि अद्धमासो जंबुद्दीवंमि साहिओ मासो । वासं च मणुयलोए वासपुहुत्तं च रुयगंमि ।।३४।। श्रीतिलकाचार्यलघुवृत्तिः संखिजंमि उ काले दीवसमुद्दा वि हुँति संखिजा । कालंमि असंखिज्जे दीवसमुद्दा उ भइयव्वा ।।३५।।
आ. नि. __ अङ्गुलासङ्घयेयभागमात्रं क्षेत्रं पश्यन् आवलिकाया असङ्खयेयमेव भागमतीतमनागतं च पश्यति । आवलिका च 'असंखिज्जाणं समयाणं *
अवधिज्ञानम् । * समुदयसमिइसमागमेणं सा एगा आवलियत्ति वुच्चइ' । क्षेत्रकालदर्शनं चोपचारात् । क्षेत्रकालौ अमूतौ नावधेविषयः, तत्स्थानि द्रव्याण्येव *
गाथा-३३-३६ * पश्यति । एवं सर्वत्र अङ्गुलसङ्घयेयभागं क्षेत्रं पश्यन् आवलिकासङ्खयेयभागं पश्यति । क्षेत्रतोऽङ्गुलं पश्यन् आवलिकान्तः पश्यति * * भिन्नामावलिकामित्यर्थः । आवलिकां पश्यन् क्षेत्रतोऽङ्गुलपृथक्त्वम्, द्विप्रभृतिरानवभ्यः पृथक्त्वम् । गाथात्रयं स्पष्टम् । केवलं 'भइयव्वा' में *निजावस्थानक्षेत्रात् द्वीपसमुद्रा असङ्खयेयाः, महान्तश्च सङ्खयेयाः, अतिमहांश्च कदाचिदेकः ।।३२-३३-३४-३५ ।। द्रव्याद्यपेक्षया यद्बद्धौ हैं
यस्य वृद्धिर्भवति, यस्य वा नेति तदाह - * काले चउन्ह वुड्डी कालो भइयव्वु खित्तवुड्डीए । वुड्डीइ दध्वपज्जव भइयव्वा खित्तकाला उ ॥३६।।
***************
*१. आवलिकायाः संख्येयभागं प ।
******
*******