________________
आवश्यक- नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
***
३१२
वर्षोदकस्य, वाशब्दादन्योदकस्यैकरूपस्यापि सतः स्थानकविशेषाद्वर्णादयः स्युः । एवं सर्वेषामपि संज्ञिनाम् स्वस्वभाषासु सङ्गता
आ. नि. *जिनभाषा तद्रूपतया परिणमति, अतः सर्वेऽप्युत्तरं विदन्ति ।।५७७।। अर्हद्वचःसौभाग्यमाह -
सामायिक• साहारणासवत्ता तदुवओगो उ गाहगगिराए । न य निविजइ सोया किढिवाणियदासिआहरणा ।।५७८।।
नियुक्तिः 'साधारणा' सर्वभाषानुगा, अत एवाऽसपना-अनन्यसदृशी तथा आत्मानं ग्राहयतीति ग्राहिका गीर्भगवद्वाणी । तदुपयोगात् तस्या अर्थावगमेन * निर्गमद्वारे * उपयोगात्, धर्मोपदेशलक्षणफलोपलम्भात् न निर्विद्यते श्रोता । 'किढि वृद्धा वणिग्दासी, तस्या उदाहरणात् । तच्चेदं -
श्रीवीरइहास्ति नगरं राजगृहं राजगृहोपमम् । मत्तवारणसंशोभि भूरिक्षणमनोरमम् ।।
वक्तव्यता तत्र श्रीश्रेणिको राजा यत्प्रतापार्तिशङ्कया । बभार शिरसा स्वर्गवाहिनीं तुहिनाचलः ।२।
वचनातिशये अप्रमेययशोराशिर्धनस्तत्राऽभवद्वणिक् । ब्रह्माण्डकोष्ठकेऽप्यस्मिन्न ममुर्यद्यशःकणाः ।।
दासीदृष्टान्तः। भार्याऽनार्याऽभवत्तस्य भद्रा भद्रेव देहिनी । तद्गृहे स्थविरा चासीदासी दारिद्र्यदेवता ।४।
गाथा-५७८ दारुभारकमानेतुमन्यदाऽप्रेषि सा तया । भ्रमं भ्रममरण्यान्तर्मध्याह्ने तमुपानयत् ।५। तामूचे श्रेष्ठिनी पापा निःकृष्कृपा कालरात्रिवत् । एतैः खादसि यावञ्च न तावदपि पच्यते ।६।
३१२ स्वर्गवाहिनी - गङ्गा, ताम् ।
準準準準準準準準準準準準
**************