SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३११ धर्मोदयेन रूपं स्यात् । रूपवन्तोऽपि यदि धर्म कुर्वन्ति इतरैः सुतरां कार्य एव । ग्राह्यवाक्यश्च आदेयवचनश्च सुरूपः स्यात् । * प्रशंसामस्तेन भगवतो रूपम्, द्वारम् ।।५७४।। पृच्छानामऽसङ्ख्यानां किमिति युगपदुत्तरं व्याकरोतीति चतुर्थद्वारमाह - आ. नि. * कालेण असंखेणऽवि संखाईयाण संसईणं तु । मा संसयवुच्छित्ती न हुज कमवागरणदोसा ।।५७५।। सामायिकअतः कारणात्तथोत्तरमनेकार्थ व्याकरोति । यथैकेनैवोत्तरेण सर्वेषां संशयाः पृथग्विषया अपि व्यवच्छिद्यन्ते ।।५७५ ।। युगपद्व्याकरणे* नियुक्तिः गुणमाह - निर्गमद्वारे सव्वत्था वि समत्तं रिद्धिबिसेसो अकालहरणं च । सव्वन्नुपञ्चओ वि य अचिंतगुणभूईओ जुगवं ।।५७६।।। श्रीवीरसर्वत्र-सर्वसत्त्वेषु समत्वं युगपत्कथने प्रभोस्तुल्यत्वम्, क्रमकथने न तु समकालं संशयिनां सकारणत्वकल्पना स्यात् । ऋद्धिविशेषश्च, वक्तव्यता अनेकार्थवचनलब्धिरूपः । 'अकालहरणं च' कालक्षेपश्च युगपत्कथने न स्यात् । क्रमकथने तु भूयान् कालो लगति । तत: * अतिशयादि। कस्यचिदछिन्नसंशयस्यैव मृत्युः स्यात् । सर्वज्ञप्रत्ययोऽपीत्थं स्यात् । नासर्वज्ञः सर्वहद्गतसंशयापनोदायाऽलम्, क्रमकथने तु . गाथाकस्यचिदछिन्नसंशयस्य सर्वज्ञत्वप्रत्ययो न स्यात् । तथा अचिन्त्या गुगसम्पत्प्रभोर्यदेकेनैवोत्तरेण युगपत्सर्वसंशयानपनुदति ।।५७६।। ५७५-५७७ परं अमरनरतिरश्चः कथमेकैनवार्हद्वचनेन स्वस्वसंशयोत्तरं जानते इत्याह - ३११ * वासोदगस्स व जहा वनाई हंति भायणविसेसा । सव्वेसिपि सभासा जिणभासा परिणमे एवं ।।५७७।। KXX
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy