________________
N**
आ. नि.
आवश्यक- गुणहीनाः । यावद्व्यन्तरचक्रवर्तिवासुदेवबलदेवमाण्डलिकाः । शेषा राजानो जानपदाश्च जनाः षट्स्थानगताः स्युः । अनन्तभागहीना असङ्घयेयनियुक्तिः * भागहीना वा सङ्घयेयभागहीना वा सङ्ख्येयगुणहीना वा असङ्ख्येयगुणहीना वा अनन्तगुणहीना वा ।।५७०।। प्रसङ्गतः संहननाद्यप्युच्यते । श्रीतिलका- संघयण रूव संठाण वन्न गइ सत्त सार उस्सासा । एमाइऽणुत्तराई हवंति नामोदया तस्स ।।५७१।।
सामायिकचार्यलघुवृत्तिः
सत्त्वं साहसम्, सारो बलम्, अनुत्तराणि प्रधानानि, 'नामोदया' तीर्थकरनामकर्मोदयात् ।।५७१।। अन्यप्रकृतीनामप्युदयानिक्तिः ३१० * अर्हतामनुत्तरा एवेत्याह --
निर्गमद्वारे -पयडीणं अनाणवि पसत्थ उदया अणुत्तरा हुँति । खयउवसमेऽवि य तहा खयंमि अवियप्पमाहंसु ।।५७२।। श्रीवीर
अन्यासामपि प्रकृतीनां गोत्रेन्द्रियाङ्गोपाङ्गादीनां प्रशस्ता उदया अनुत्तराः । क्षयोपशमेऽपि छद्मस्थकालेऽपि । 'खयंमि' कर्मक्षयात्केवलि वक्तव्यता * कालेऽपि । 'अविकप्पमाहंसु' व्यावर्णनादिविकल्पातीतं यथा भवति एवमाहुर्जानिनः ।।५७२।। असाताद्यशुभप्रकृत्युदयास्तस्य किं रूपाः * अतिशयादि। *स्युरित्याह -
गाथा-५७१अस्सायमाइयाओ जावि य असुहा हवंति पयडीओ । निंबरसलवुव्व पए न हुंति ता असुहया तस्स ।।५७३।। ५७४ स्पष्टा । नवरं 'पए' पयसि क्षीरे ।।५७३।। उक्तं प्रासङ्गिकं प्रकृतमुच्यते । प्रभोरुत्कृष्टरूपेण किं प्रयोजनमित्याह -
३१० धम्मोदएण [ग्र. ३५००] रूवं करंति रूवस्सिणोऽवि जइ धम्मं । गेज्झवओय सुरूवो पसंसिमो तेण रूवं ति ।।५७४||