________________
*****
३१४
आवश्यक- तज्जैः कृताङ्गमद्देव न विवेद वपुःश्रमम् । विसस्मार मनःखेदं प्रीण्यमाना प्रभोगिरा ।१८। नियुक्तिः संपन्नसर्वसौख्येव परां धृतिमुपागता । स्वातन्त्र्यमिव संप्राप्ता शुश्राव प्रभुदेशनाम् ।१९। श्रीतिलका- देशनोपरमे सायं प्रभुव्याख्यानपूरिता । कृतकृत्यं स्वमात्मानं मन्यमानाऽगमगृहे ।२०। चार्यलघुवृत्तिः ईदृशां भगवद्वाचां भूरिसौभाग्यसौरभम् । जिह्वाकोट्याप्यनाख्येयमेकजिह्वस्तु वक्तु किम् ।२१। ।।५७८ ।।
पुनरेतदेवाह - सव्वाउयंपि सोया खविज जइ हु सययं जिणो कहइ । सीउन्हखप्पिवासं परिस्समभए अविगणंतो ।।५७९।। सर्वायुष्कमपि श्रोता क्षपेत यदि हि जिनः सततं कथयेत् । शेषं स्पष्टम् । द्वारम् ।।५७९।।
वित्ती उ सुवनस्सा बारस अद्धं च सयसहस्साई । तावइयं चिय कोडी पीईदाणं च चक्किस्स ।।५८०।। * अद्य स्वामी तीर्थकृदमुकनगरे अमुकग्रामे वाऽस्तीति स्वरूपनिवेदकस्य नियुक्तपुरुषस्य चक्रवर्तिपार्श्वे अर्धत्रयोदशलक्षाः सुवर्णस्य वार्षिकी *
वृत्तिः । यस्तु स्वनगरागतं प्रभुं राज्ञः कथयति, तस्य प्रीतिदानं तु तावत्य एव अर्धत्रयोदशसङ्ख्या एव सुवर्णकोटयः ।।५८०।। * एयं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलियाण सहस्सा पिईदाणं सयसहस्सा ।।५८१।। C. 'वच्' धातोराज्ञार्थ-तृ.पु.ए.व. ।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता वचनातिशये दासीदृष्टान्तः। गाथा-५७९
५८१ ३१४
紧紧紧紧紧紧紧紧紧
****