SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आवश्यक- समहेन्द्राः कल्पसुराः राजानो नरा नार्यश्च औदीच्येन द्वारेण प्रविश्य पूर्वोत्तरदिशि ईशानकोणे तिष्ठन्ति प्राञ्जलयः । उक्तार्थसङ्ग्रहमाह - नियुक्तिः * इक्कीक्कीइ दिसाए तिगं तिगं होइ सन्निविटुं तु । आइचरिमे विमिस्सा थीपुरिसा सेस पत्तेयं ।।५६१।। आ. नि. श्रीतिलका * 'आद्ये' आग्नेये 'चरम' ईशाने विमिश्राः, स्त्रियः पुरुषाश्च । शेषदिग्द्वये प्रत्येकं एकस्यां देवाः, एकस्यां देव्यः ।।५६१।। तेषां च का सामायिकचार्यलघुवृत्तिः *स्थितिरित्याह - नियुक्तिः ३०७ * इंतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता । नवि जंतणा न विकहा न परुप्परमच्छरो न यं ।।५६२।।* निर्गमद्वारे पूर्वस्थिता अल्पर्द्धयः, आगच्छन्तं महद्धिकं प्रणिपतन्ति - आसीना अपि तत्सन्मुखं शीर्षमीषन्नमयन्ति, स्थितमपि पूर्वोपविष्टमपि महर्टिकम्, व्रजन्ति * श्रीवीर वक्तव्यता *अन्तःप्रविशन्ति, प्रणमन्तः । विरोधिनामपि, नापि यन्त्रणा 'यंत्रिण सङ्कोचे' न नैवाऽऽशङ्कया सङ्कचनं न विकथा न विरूपभाषणम् । न* समवसरणम्। * परस्परमत्सरोऽसहनत्वं न भयम् ।।५६२।। एते च मनुष्याद्याः प्रथमप्राकारान्तरे एव यत आह - गाथाबीयंमि हुंति तिरिया तइय पागारअंतरे जाणा । पागारजढे तिरियाऽवि हुंति पत्तेय मीसा वा ।।५६३।। ५६१-५६३ द्वितीयप्राकारान्तरे तिर्यञ्चः । तृतीयप्राकारान्तरे यानानि, 'प्रा रत्यक्ते' प्राकारबहिर्भागे, तिर्यञ्चोऽपि अपिशब्दान्मनुष्या देवाश्च । प्रत्येकं मिश्रा * ३०७ *१. 'इक्किकोइ' - ल, । .नमयन्ति इति ४-२-३२ ल-दल-ह्यल..] सूत्रेण विकल्पेन हूस्वत्वम् । * हेमधातुपाठे तु ' यत्रुण सङ्कोचे' (१६८३) धातुः । KA
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy