SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ********* आवश्यक- भवणवई जोइसिया बोधव्वा वाणमंतरसुरा य । वेमाणिया य मणुया पयाहिणं जं च निस्साए । ५६० ।। निर्युक्तिः 'पयाहिणंति' प्रभुं प्रदक्षिणीकृत्य यथास्थानं निषीदन्ति । 'जं च निस्साए' यश्च यन्निश्रयाऽऽगतोऽस्ति स तत्पार्श्वे तिष्ठतीति ।।५६० ।। । * श्रीतिलकाभाष्यकृत्सर्वेषां व्यक्तमधुना प्रवेशक्रममाह - चार्यलघुवृत्तिः ३०६ भा. संजय वेमाणित्थी संजइ पुव्वेण पविसिउं वीरं । काउं पयाहिणं पुव्वदक्खिणे ठंति दिसिभाए । ।।११६।। ********** स्पष्टा । तथा - भा. जोइसिय भवणवंतरदेवीओ दक्खिणेण पविसित्ता । चिट्ठति दक्खिणावरदिसिंमि तिगुणं जिणं काउं । । ।११७ । । दक्षिणाऽपरदिशि नैर्ऋति[ती] कोणे । भा. अवरेण भवणवासी जोइसवंतरसुरा य अइगंतुं । अवरुत्तरदिसिभाए ठंति जिणं तो नमंसित्ता । । ।११८ ।। ‘अपरेण' पश्चिमद्वारेण, ‘अभिगन्तुं' प्रविश्याऽपरोत्तरदिग्भागे वायव्यको । भा. समहिंदा कप्पसुरा राया नरनारीउ उदीर्णणं । पविसित्तुं पुव्वुत्तरदिसीइ चिट्ठति पंजलिया । । ।११९ ।। नैऋतप, प, प ल ख छ । आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीवीर वक्तव्यता समवसरणम् । गाथा - ५६० भा. गाथा ११६-११९ ३०६
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy