________________
*********
आवश्यक- भवणवई जोइसिया बोधव्वा वाणमंतरसुरा य । वेमाणिया य मणुया पयाहिणं जं च निस्साए । ५६० ।। निर्युक्तिः 'पयाहिणंति' प्रभुं प्रदक्षिणीकृत्य यथास्थानं निषीदन्ति । 'जं च निस्साए' यश्च यन्निश्रयाऽऽगतोऽस्ति स तत्पार्श्वे तिष्ठतीति ।।५६० ।। । * श्रीतिलकाभाष्यकृत्सर्वेषां व्यक्तमधुना प्रवेशक्रममाह -
चार्यलघुवृत्तिः ३०६
भा. संजय वेमाणित्थी संजइ पुव्वेण पविसिउं वीरं । काउं पयाहिणं पुव्वदक्खिणे ठंति दिसिभाए । ।।११६।।
**********
स्पष्टा । तथा -
भा. जोइसिय भवणवंतरदेवीओ दक्खिणेण पविसित्ता । चिट्ठति दक्खिणावरदिसिंमि तिगुणं जिणं काउं । । ।११७ । । दक्षिणाऽपरदिशि नैर्ऋति[ती] कोणे ।
भा. अवरेण भवणवासी जोइसवंतरसुरा य अइगंतुं । अवरुत्तरदिसिभाए ठंति जिणं तो नमंसित्ता । । ।११८ ।। ‘अपरेण' पश्चिमद्वारेण, ‘अभिगन्तुं' प्रविश्याऽपरोत्तरदिग्भागे वायव्यको ।
भा. समहिंदा कप्पसुरा राया नरनारीउ उदीर्णणं । पविसित्तुं पुव्वुत्तरदिसीइ चिट्ठति पंजलिया । । ।११९ ।। नैऋतप, प, प ल ख छ ।
आ. नि. सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
समवसरणम् ।
गाथा - ५६०
भा. गाथा ११६-११९
३०६