SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ 準準準準業準準準準準準畢業 ३०५ ** आवश्यक- * आयाहिण पुव्वमुहो तिदिसिं पडिरूवगा उ देवकया । जिट्ठगणी अन्नो वा दाहिणपुव्वे अदूरंमि ।।५५६।। नियुक्तिः * 'आयाहिणत्ति' चैत्यद्रुमप्रदक्षिणां दत्वा पूर्वाभिमुखः प्रभुः स्वयमुपविशति । तिसृषु दिक्षु प्रभुप्रतिरूपकाणि देवकृतानि उपविशन्ति । आ. नि. श्रीतिलका* ज्येष्ठो गणी गणधरो ऽन्यो वा दक्षिणपूर्वे आग्नेयकोणे 'अदूरे' आसन्न उपविशति । प्रभुं प्रणम्याऽन्येऽपि तं परितो निषीदन्ति ।।५५६।। सामायिकचार्यलघुवृत्तिः * प्रतिरूपकाणि कीर्देशि स्युरित्याह - नियुक्तिः जे ते देवेहिं कया तिदिसिं पडिरूवगा जिणवरस्स । तेसिंपि तप्पभावा तयाणुरूवं हवइ रुवं ।।५५७।। निर्गमद्वारे स्पष्टा ।।५५७।। तथा - श्रीवीरतित्थाइसेससंजय देवी वेमाणियाण समणीओ । भवणवइवाणमंतरजोइसियाणं च देवीओ ।।५५८।। वक्तव्यता 'तीर्थे' गणभृत्यासीने सति, अतिशयिनः संयताः । देव्यो वैमानिकानाम्, श्रमण्यः । शेषं स्पष्टम् ।।५५८।। विशेषमाह - * समवसरणम्। केवलिणो तिउण जिणं तित्थपणामं च मग्गओ तस्स । मणमाईवि नमंता वयंति सट्ठाणसट्ठाणे ।।५५९।।। गाथा-५५६ ५५९ केवलिनः 'तिउण जिणं' त्रि: प्रदक्षिणीकृत्य जिनं तीर्थप्रणामं च कृत्वा नमस्तीर्थायेत्युक्त्वा तस्य गणभृतो 'मार्गत:' पृष्ठतो निषीदन्ति । * * मनःपर्यायज्ञान्यादयोपि प्रभुं नत्वा गणभृतं केवलिनश्च नमन्तो व्रजन्ति । गत्वा स्वस्वस्थाने निषीदन्ति ।।५५९।। तथा - ३०५ १. 'गणभृतां' प । 'गणभृत' ल, ख । 紫紧紧紧紧 藥華藥華藥華藥華華華華業 举譯謙謙謙華擎
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy