SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ********* आवश्यक- समवसरणे केवईये रूव 'पुच्छा वागरण' निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ३०१ " सोयपरिणामा । दाणं च देवमल्ले मल्लाऽऽणयणे उवरि तित्थं । । ५४३ ।। * [दारगाहा] समवसरणविधिर्वाच्यः । ‘केवईया' कियन्तः स्वामिव्याख्यायां सामायिकादि प्रतिपद्यन्ते । कियतो वा भूभागाददृष्टपूर्वे समवसरणे साधुना आगन्तव्यम् । 'वत्ति' प्रभो रूपं वर्णनीयम् । रूपपृच्छा उत्तरं च वाच्यम् । अथवा कियन्तो युगपत्संशयं पृच्छन्ति । कियतां वा युगपत्तदुत्तरं व्याकरोति । श्रोतृपरिणामो वाच्यः । 'दानं' जिनागमनिवेदकानां कियद्दानं चक्रयादयो ददति । 'देवमाल्यं' 'बलिं व्याख्याने उत्थिते कः करिष्यति । माल्यानयने च को विधिरिति । 'उवरि तित्यंति' पौरुष्या उपरि 'तीर्थं' गणधरो व्याख्यां करोति ।।५४३ ।। आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीवीर 'आद्यद्वारमाह - वक्तव्यता * समवसरणम् । जत्थ अपुव्वोसरणं जत्थ य देवो महिडिओ एइ । वाउदयपुप्फवद्दलपागारतियं च अभिओगा । । ५४४ ।। ५४४ यत्र क्षेत्रे अपूर्वं असञ्जातपूर्वं समवसरणं भवति, यत्र चाऽनेकधा सञ्जातेऽपि समवसरणे महद्धिको देवोऽभ्येति तत्र वातं गाथा - ५४३रेण्वाद्यपनयनाय, उदकवार्दलं भाविरेणुसन्तापोपशान्तये पुष्पवार्दलं क्षितिविभूषायै, प्राकारत्रितयं आभियोगिकदेवाः कुर्वन्ति ।। ५४४ ।। । विशेषमाह - ३०१ ****** १. 'बलिर्व्याख्याने' ...ल, । *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy