SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ३०२ **** *********** मणिकणगरयणचित्तं भूमीभागं समंतओ सुरभिं । आजोयणंतरेणं करिंति देवा विचित्तं तु । । ५४५ ।। 'सुरभिं' सुगन्धिगन्धयुक्तम् । आयोजनान्तरतः योजनपरिमाणम् । 'विचित्तं तु' चित्तापहारि । । ५४५ ।। तथा - बिटट्ठाई सुरभिं जलथलयं दिव्वकुसुमनीहारिं । पइति समंतेणं दसद्धवनं कुसुमवासं ।।५४६ ।। वृन्तस्थायिनं सुरभिं सुगन्धं जलस्थलजं 'दिव्य' देवलोके भवत्कुसुमवत् 'निर्निःशेषेण सर्वात्मना हारिं मनोज्ञम्, शेषं स्पष्टम् ।।५४६ ।। मणि-कण - रयणचित्ते चउद्दिसिं तोरणे विउव्विंति । सच्छत्तसालभंजियमगरद्धयचिंधसंठाणे ।।५४७ ।। सच्छत्रशालभञ्जिकानां मकरमुखानां ध्वजचिह्नानां स्वस्तिकादीनां संस्थानं रचना येषु तानि सच्छत्रशालभञ्जिकामकरध्वजचिह्नसंस्थानानि । ५४७ ।। तिनिय पायारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचणकविसीसयविभूसिए ते विउव्वंति । । ५४८ ।। सामान्येनोक्तम् ।।५४८ । । विशेषमाह - अब्भंतर मज्झ बहिं विमाणजोइभुवणाहिवकयाओ । पागारा तिन्नि भवे रयणे कणगे य रयए य ।। ५४९।। । १. 'निर्विशेषेण' ल । २. भवणाहि... प । आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीवीर वक्तव्यता * समवसरणम् । गाथा ५४५ ५४९ ३०२ *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy