________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
३०२
****
***********
मणिकणगरयणचित्तं भूमीभागं समंतओ सुरभिं । आजोयणंतरेणं करिंति देवा विचित्तं तु । । ५४५ ।। 'सुरभिं' सुगन्धिगन्धयुक्तम् । आयोजनान्तरतः योजनपरिमाणम् । 'विचित्तं तु' चित्तापहारि । । ५४५ ।। तथा - बिटट्ठाई सुरभिं जलथलयं दिव्वकुसुमनीहारिं । पइति समंतेणं दसद्धवनं कुसुमवासं ।।५४६ ।। वृन्तस्थायिनं सुरभिं सुगन्धं जलस्थलजं 'दिव्य' देवलोके भवत्कुसुमवत् 'निर्निःशेषेण सर्वात्मना हारिं मनोज्ञम्, शेषं स्पष्टम् ।।५४६ ।। मणि-कण - रयणचित्ते चउद्दिसिं तोरणे विउव्विंति । सच्छत्तसालभंजियमगरद्धयचिंधसंठाणे ।।५४७ ।। सच्छत्रशालभञ्जिकानां मकरमुखानां ध्वजचिह्नानां स्वस्तिकादीनां संस्थानं रचना येषु तानि सच्छत्रशालभञ्जिकामकरध्वजचिह्नसंस्थानानि । ५४७ ।।
तिनिय पायारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचणकविसीसयविभूसिए ते विउव्वंति । । ५४८ ।। सामान्येनोक्तम् ।।५४८ । । विशेषमाह -
अब्भंतर मज्झ बहिं विमाणजोइभुवणाहिवकयाओ । पागारा तिन्नि भवे रयणे कणगे य रयए य ।। ५४९।। । १. 'निर्विशेषेण' ल । २. भवणाहि... प ।
आ. नि. सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
* समवसरणम् ।
गाथा ५४५
५४९
३०२
*****