SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३०० अमरनररायमहिओ पत्तो धम्मवरचक्कवट्टित्तं । बीयंमि समोसरणे पावाए मज्झिमाए उ ।।५४०।। द्वितीये समोवसरणे ज्ञानोत्पत्तिस्थाने कृतसमवसरणापेक्षया ।।५४०।। तत्र किमभूदित्याह - तत्थ किर सोमिलजोत्ति माहणो तस्स दिक्खकालंमि । पउरा जणजाणवया समागया जनवाडंमि ।।५४१।। 'दिक्खकालंमि' यज्ञार्थं दीक्षाग्रहणसमये, पौरा नागराजनाः सामान्यप्रजारूपाः जानपदा देशवासिनः ।।५४१।। अत्रान्तरे - एग्गंते य विवित्ते उत्तरपासंमि जन्नवाडस्स । तो देवदाणविंदा करिंति महिमं जिणिंदस्स ।।५४२।। स्पष्टा ।।५४२।। अमुमर्थं भाष्यकृतिशेषेणाह - भा. भवणवइवाणमंतरजोइसवासी विमाणवासी य । सव्वड्डिय सपरिसा कासी नाणुप्पयामहिमं ।।११५ ।। स्पष्टा । समवसरणस्वरूपं विस्तरेण वक्तुं द्वारगाथामाह - ******** 紧紧紧紧紧紧紧紧紧紧紧紧紧紧器紧紧紧紧 आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीर* केवलमहिमा। गाथा५४०-५४२ भा. गाथा **************** ११५ ३०० श्रीमलयगिरिवृत्तौ इयं गाथा यद्यपि भाष्यकृन्मुखेन दर्शिता तथापि नियुक्तित्वेन क्रमिताऽस्ति (गाथाक्रमाङ्कः ५४२) । पूर्व गाथाक्रमाङ्क-५०६ उवहयमइवित्राणो .....' दर्शिता नास्ति, तस्मात् गाथा-५०७ अत्र, तत्र तु ५०६ आसीत् । इतः अत्रत्यो गाथाक्रमस्तत्रत्येन गाथाक्रमेण मिलितोऽस्ति ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy