SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आवश्यक- पव्वजाए पढम दिवसं इत्थं तु पक्खिवित्ता णं । संकलियंमि उ संते जं लद्धं तं निसामेह ।।५३६।। नियुक्तिः स्पष्टा । नवरं 'इत्थं तु' अत्रैवोक्तलक्षणे दिवसगणे ॥५३६।। श्रीतिलकाचार्यलघुवृत्तिः बारस चेव य वासा मासा छञ्चेव अद्धमासो य । वीरवरस्स भगवओ एसो छउमत्थपरियाओ ।।५३७।। २९९ स्पष्टा ।।५३७॥ एवं तवोगुणरओ अणुपुत्वेणं मुणी विहरमाणो । घोरं परिसहचमुं अहियासित्ता महावीरो ।।५३८।। तपश्च गुणाश्च मूलोत्तररूपास्तेषु रतः । 'अहियासित्ता' अधिसह्य ।।५३८।। उप्पन्नंमि अणंते नटुंमि य छाउमथिए नाणे । राईए संपत्तो महसेणवणंमि उजाणे ।।५३९।। ज्ञानोत्पत्तिस्थाने तत्क्षणागताखिलदेवकोटिभिः कृते समवसरणे उपविश्य जाननपि प्रतिबोध्याभावं कल्प इति देशनामात्रं * * कृत्वाऽनेकाभिर्देवकोटीभिः परिवृतो निश्यपि महोड्योते स्वर्णाब्जेषु क्रमौ दधद्वादशयोजनान्तरायां मध्यमानगर्यां मिहिषेणवनं स्वामी * * सम्प्राप्तः ।।५३९।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरतपोद्वारम् । गाथा५३६-५३९ २९९
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy