________________
आवश्यक- पव्वजाए पढम दिवसं इत्थं तु पक्खिवित्ता णं । संकलियंमि उ संते जं लद्धं तं निसामेह ।।५३६।। नियुक्तिः
स्पष्टा । नवरं 'इत्थं तु' अत्रैवोक्तलक्षणे दिवसगणे ॥५३६।। श्रीतिलकाचार्यलघुवृत्तिः
बारस चेव य वासा मासा छञ्चेव अद्धमासो य । वीरवरस्स भगवओ एसो छउमत्थपरियाओ ।।५३७।। २९९ स्पष्टा ।।५३७॥
एवं तवोगुणरओ अणुपुत्वेणं मुणी विहरमाणो । घोरं परिसहचमुं अहियासित्ता महावीरो ।।५३८।। तपश्च गुणाश्च मूलोत्तररूपास्तेषु रतः । 'अहियासित्ता' अधिसह्य ।।५३८।। उप्पन्नंमि अणंते नटुंमि य छाउमथिए नाणे । राईए संपत्तो महसेणवणंमि उजाणे ।।५३९।।
ज्ञानोत्पत्तिस्थाने तत्क्षणागताखिलदेवकोटिभिः कृते समवसरणे उपविश्य जाननपि प्रतिबोध्याभावं कल्प इति देशनामात्रं * * कृत्वाऽनेकाभिर्देवकोटीभिः परिवृतो निश्यपि महोड्योते स्वर्णाब्जेषु क्रमौ दधद्वादशयोजनान्तरायां मध्यमानगर्यां मिहिषेणवनं स्वामी * * सम्प्राप्तः ।।५३९।।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरतपोद्वारम् ।
गाथा५३६-५३९
२९९