SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ * * * * * * * आवश्यक- गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युक्तं क्षपणं षण्मासिकमकार्षीच्च पञ्चभिर्दिवसैरूनम्, अव्यथितो 'वत्सनगाँ' कौशाम्ब्याम् ।।५३१।। नियुक्तिः दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई इक्विक्वं चरमराईयं ।।५३२।। श्रीतिलका आ. नि. दश द्वे च द्वादश । किल । महात्मा स्थितवान् मुनिरेकरात्रिकी: प्रतिमाः । अष्टमभक्तेन त्रिभिस्त्रिभिरुपवासैः । यतियतनावान् । एकैकां * सामायिकचार्यलघुवृत्तिः २९८ *चरमरात्रिी तृतीयरात्रिकायोत्सर्गनिःपाष्पन्नाम् ।।५३२।। नियुक्तिः दो चेव य छट्ठसए अउणत्तीसे उवासिओ भगवं । न कयावि निश्चभत्तं चउत्थभत्तं च से आसि ।।५३३।। निर्गमद्वारे श्रीवीरस्पष्टा ।।५३३॥ तपोद्वारम्। बारस वासे अहिए छटुं भत्तं जहन्नयं आसि । सव्वं च तवोकम्मं अपाणयं आसि वीरस्स ।।५३४।। * गाथा-५३२तपःकर्म अपानकं - तपोदिनेषु पानीयं न पीतमित्यर्थः ।।५३४।। पारणकदिनप्रमाणमाह - तिनि सए दिवसाणं अउणावने य पारणाकालो । उक्कुडुयनिसिज्जाणं ठियपडिमाणं सए बहुए ।।५३५।। २९८ पूर्वार्द्ध स्पष्टम् । 'उत्कुटुकानिषद्यानां' स्थितप्रतिमानां नित्यकायोत्सर्गाणां शतानि बहूनीत्यर्थः ।।५३५ ।। २२ K************* ******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy