SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९७ आवश्यक- * यच्च तपोऽनुचीर्णं वीरवरेण महानुभावेन छद्मस्थकालिक्यामवस्थायां यत्तदोर्नित्याभिसम्बन्धात्, तद्यथाक्रमं कीर्तयिष्यामि ।।५२७।।* नियुक्तिः तच्चेदं - श्रीतिलका । नव किर चाउम्मासे छक्किर दोमासिए उवासीय । बारस य मासियाई बावत्तरि अद्धमासाई ।।५२८ ।। चार्यलघुवृत्तिः 'उवासीय' उपोषितवान् ।।५२८॥ एग किर छम्मासं दो किर तेमासिए उवासीय । अड्डाइज्जा य दुवे दो चेव दिवड्डमासाइं ।।५२९ ।। सार्धद्विमासिके द्वे सार्धमासिके च द्वे उपोषितवानिति योगः ।।५२९।। भदं च महाभदं पडिमं तत्तो य सवओभदं । दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं ।।५३०।। द्वौ दिनौ भद्राप्रतिमा, चत्वारि दिनानि महाभद्रा, दशदिनानि सर्वतोभद्रा स्थितवान्, 'अनुबद्धं' सम्बद्धं अपारितेनैव षोडशोपवासाः * *कृताः ।।५३०॥ गोयरमभिग्गहजुयं खमणं छम्मासियं च कासी य । पंचदिवसेहिं ऊणं अव्वहिओ वच्छनयरीए ।।५३१।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरतपोद्वारम्। गाथा-५२८ ५३१ २९७
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy