SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८८ आवश्यक- * भगवन्निश्रया चमर उत्पादं चक्रे । ततः प्रभुर्भोगपुरं गतः । तत्र माहेन्द्रक्षत्रियः प्रभुं प्रेक्ष्य 'सिंदिकंटयत्ति' सिन्दी खजूरी कण्टकवत्या नियुक्तिः खजूरीशाखया आहन्मीति धावितः ।।५१८।। तत: - श्रीतिलका-* वारण सणंकुमारो नंदीगामे य पिउसहाणंदो । मिंढयगामं गोवय वित्तासणयं च देविंदो ।।५१९।। आ.नि. चार्यलघुवृत्तिः * अत्रान्तरे सनत्कुमारेन्द्रः प्रियपृच्छक आगतः । स तस्य क्षत्रियस्य 'वारणं' निर्धाटनं करोति । ततो नन्दिग्रामं प्रभुर्गतः । तत्र प्रभोः ॐ सामायिक नियुक्तिः * पितृसखाऽऽनन्दः पूजां करोति । ततो मिण्ढकग्रामं गतः । तत्र गोपो वालरज्जुना प्रभुमाघ्नन् देवेन्द्रेण वित्रासितः ।।५१९।। तत: - निर्गमद्वारे कोसंबीइ सयाणिओ अभिग्गहो पोसबहुलपाडिवए । चउम्मास मियावइ विजय सुगुत्तो य नंदा य ।।५२०।। श्रीवीरतञ्चावाई चंपा दहिवाहण वसुमई बिइयनामा । धणवह मूलाऽऽलोयण संपुल दाणे य पव्वजा ।।५२१ ।। वक्तव्यता । चातुर्मासान्ते चाऽभिग्रहीति लोके ज्ञातः । कथानकं चाऽत्र - गाथाकौशाम्बीत्यस्ति पूर्वप्रकपिशीर्षावलीदला । काञ्चनालयकिञ्जल्का स्मेराब्जमिव या बभौ ।। ५१८-५२१ शतानीको नृपस्तत्र यदनीकभयातुरः । सूरोऽपि सप्रतापोऽपि नाऽर्कोऽप्येकत्र तिष्ठति ।२। राज्ञी मृगावती तस्य सा कथं वर्ण्यते बुधैः । स्वर्भूर्भुवस्त्रयेऽप्यस्मिन् यद्रूपस्यास्ति नोपमा ।३। २८८ *१. 'चाउम्मासि' ल ।.पूर वप्रकपिशीर्षावलीदला इति सन्धिः । वप्रस्य कपिशीर्षाः, तेषामावली वप्रकपिशीर्षावली, सैव दलानि पत्राणि यस्याः (पूरः) सा वप्रकपिशीर्षावलीदला पूः । ********* ****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy