________________
KKKKK
आवश्यक- हरिसह सेयवियाए सावत्थी खंद पडिम सक्कोय । ओयरियं पडिमाए लोगो आउट्टिओ वंदे ।।५१६।। नियुक्तिः
* ततः प्रभुरालभिकानगरीं गतः । तत्र हरिविद्युत्कुमारेन्द्रः समेत्योवाच प्रभो ! प्रियं पृच्छामि । जिता उपसर्गाः, गतं बहु, स्तोकमवशेषम् । श्रीतिलका
आ.नि. *अचिरात्केवलज्ञानमुत्पत्स्यते । इत्युक्त्वा महिमानमाधाय वन्दित्वा गतः । ततः प्रभुः श्वेतव्यां गतः । ततो हरिसहो विद्युत्कुमारेन्द्रः प्रियं *
सामायिकचायेलघुवृत्तिः पृच्छति । ततः प्रभः श्रावस्तिं गतः । बहिः प्रतिमया स्थितः । तत्र लोकः स्कन्दप्रतिमाया महिमानं करोति । तस्या रथयात्रा प्रारब्धाऽस्ति । २८७ * प्रभुं नाऽर्चयति । ततः शक्रो ज्ञात्वा आगत्य तां प्रतिमामनुप्रविश्य चलितः । ततो लोको जहर्ष । देवः स्वयं रथेऽधिरोक्ष्यति । तावत् स्कन्दः *
नियुक्तिः
निर्गमद्वारे *प्रभुं गत्वा ववन्दे । ततोऽस्याप्ययं स्वामी पूज्य इत्यादृतो लोकः प्रभोर्महिमानमकार्षीत् यावत् प्रभुः स्थितः ।।५१५-५१६ ।। ततः -
श्रीवीर* कोसंबी चंदसूरोयरणं वाणारसीइ सक्को उ । रायगिहे ईसाणो महिला जणओ य धरणो य ।।५१७।।
वक्तव्यता * ततः प्रभुः कौशाम्बी गतः । तत्र सूर्याचन्द्राववतीर्य महिमानं कुरुतः । प्रियं च पृच्छतः । वाणारस्यां शक्रः प्रियपृच्छकः । राजगृहे *
सङ्गमः । *ईशानः प्रियपृच्छकः, मिथिलायां जनको राजा पूजां करोति । धरणेन्द्रश्च प्रियपृच्छकोऽभ्येति ।।५१७।। । ततः -
गाथावेसालि भूयनंदो चमरुप्पाओ य सुंसुमारपुरे । भोगपुर सिंदिकंटय माहिंदो खत्तिओ कुणइ ।।५१८।।
५१६-५१७ * ततः प्रभुर्वैशालीनगरी गतः । तत्रैकादशो वर्षारात्रः । भूतानन्दो नागकुमारेन्द्रस्तत्र प्रियपृच्छकः । ततः सुंसुमारपुरं गतः । तत्र *
२८७ *१. सूर्यचन्द्रा' प. प. ल ख ।
***
***