________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
२८६
***************
वह हिंडह न करेमि किंचि इच्छा न किंचि वत्तव्वो । तत्थेव वच्छवाली थेरी परमन्त्र वसुहारा ।।५१२ ।। छम्मासे अणुबद्धं देवो कासीय सो उ उवसग्गं । दट्ठूण वयग्गामे वंदिय वीरं पडिनियत्तो ।। ५१३ ।।
प्रभो ! व्रज भिक्षार्थं हिण्डस्व न करोमि किञ्चित् । स्वाम्याह भोः सङ्गमक ! नाऽहं कस्यापि वक्तव्यः । इच्छया यामि वा न वा । ततो द्वितीयदिवसे तथैव गोकुले हिण्डमानो वत्सपालस्थविरया पर्युषितपरमान्नेन प्रतिलाभितः । षड्भ्यो मासेभ्यः पारणम् । वसुधाराि पञ्चदिव्यानि प्रादुर्भूतानि । इतश्च सौधर्मकल्पे देवदेवीवर्गे भगवद्दुः खेनोद्विग्नमानसे सङ्गमको गतः । शक्रेण पराङ्मुखीभूय अभव्यो जिनोपसर्गशतकारी अद्रष्टव्यमुखो निर्विषयः कृतः ।। ५१२ - ५१३ ।। अत्राह
देव चुओ हिडिओ सो मंदरचूलियाइ सिहरंमि । परिवारिओ सुरवहूहिं तस्स य 'अयरोवमं सेसं । । ५१४ ।। उत्तरवैक्रियेण विमानेन देवीभिरेव सह मन्दरचूलिकायां स्थितः । सर्वस्या देवद्धेश्युतः सागरोपमं चाऽस्यायुः शेषमस्ति । * एतत्तस्योपसर्गिणः सान्दृष्टिकं फलम् । उदर्कस्त्वनेकधा नरकादिदुःखानुभवः । । ५१४ ।। ततः -
आलभिया हरि विज्जू जिणस्स भत्तीइ वंदिउं एइ । भयवं पियपुच्छमो जिय उवसग्गत्ति थेवमवसेसं ।।५१५ ।। ६१. 'सागरॉवमं सेसं' प, प ल ख । सान्दृष्टिकम् - प्रत्यक्षम् । * इमे द्वे गाथे प, हस्तादर्शे स्तः । अन्यत्र ( प, प छ ल ल, ख) त्वत्र स्थाने इमा एकैव गाथा ऽस्ति - 'आलभियाए हरि पियपुच्छा जिय उवसग्गत्ति थेवमवसेसं । हरिसह सेयवियाए सावत्थी खंदपडिम सक्को य ।।
************
आ.नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
सङ्गमः ।
गाथा
५१२-५१५
२८६