________________
紫紫紫紫紫米
आवश्यक- * ततः स्वामी मोसलिग्रामे गत्वा बहिः प्रतिमया स्थितः । तत्रापि स देवः स्वामीपार्श्वे खात्रोपकरणानि मुक्त्वा क्षुल्लकरूपेण गृहेषु * नियुक्तिः * सन्धिमार्ग शोधयति । ततः स धृत्वा रक्षकैः पृष्टः - किमिति शोधयसि ? स आह - यथा मम धर्माचार्यस्य रात्रौ खात्रं खनत: कण्टका के श्रीतिलका- *न भज्यन्ते । क्व सः ? कथिते गतास्ते तत्र, खात्रोपकरणादि दृष्ट्वा गृहीतः । आनीतः । तत्र सुमागधो नाम राष्ट्रिक: प्रभोः पितृमित्रम्, तेन के
आ.नि. चार्यलघुवृत्तिः मोचितः । ततः तोसलिग्रामं गतः । तत्रापि तथैव गृहीतः । नवरं वृक्षशाखायामवलम्ब्यमानस्य सप्तवारा रज्जुस्युटिता ततोऽधिपात: ।*
सामायिक२८५ कथितम् । तेन अचौरो निर्दोष इति मोचितः । क्षुल्लक: शोधितो न दृष्टः । ज्ञातं देवमाया ।।५१०।। ततः -
नियुक्तिः
निर्गमद्वारे * सिद्धत्थपुरे तेणुत्ति कोसिओ आसवाणिओ मुक्खो । वयगाम हिंडणेसण बीयदिणे बेइ उवसंतो ।।५११।।।
श्रीवीर* ततः स्वामी सिद्धार्थपुरं गतः । तत्रापि तेन तथा कृतं यथा स्तेन इति गृहीतः । तत्र कौशिको नामाऽश्ववणिक् । कुण्डपुरे प्रभुं दृष्टपूर्वी *
वक्तव्यता *तेन मोचितः । ततः स्वामी वज्रग्रामं गतः । तदा च स्वामिनाऽचिन्ति । गताः षण्मासाः । गतः स उपसर्गकृत् । ततस्तत्र भिक्षां प्रविष्टः । * सङ्गमः । * तेनाऽनेषणा कृता । ततः स्वामी अवधिना ज्ञात्वा निवृत्य प्रतिमया स्थितः । ततः सङ्गमो अवधिनाऽवलोक्य, षड्भिरपि गाथा* मासै ऽस्याऽचलञ्चित्तम्, तत्सत्यं शक्रवचः, इति निश्चित्य प्रत्यक्षीभूय स्वामिनः पादयोः पपात । भग्नप्रतिज्ञोऽहं पूर्णप्रतिज्ञाः पूज्या: * ५१०-५११ ५११।। सङ्गमकस्योपसर्गनिवृत्तिवचनमाह -
२८५ *१. प्रभुदृष्टपूर्वी प ल ।
********
KXXXX**