________________
蒙蒙蒙蒙
आवश्यकनियुक्तिः श्रीतिलका- चार्यलघुवृत्तिः
२८४
* मलए पिसायरूवं सिवरूवं हत्थिसीसए कासी । 'ओहसणं पडिमाए मसाण सक्को जवण पुच्छा ।।५०८।।
ततो मलयग्रामे भिक्षागतस्य प्रभो रूपं पिशाचवदुन्मत्तं युवतीनां डिम्भानां चाऽवत्रासकं स सुरोऽकार्षीत् । तत्रापि हन्यते स्म । ततो * हस्तशीर्षग्रामे भिक्षागतस्य प्रभोः स्त्रीणां पुरः 'शिवरूपं' 'कषायितसागारिकं सङ्गमकोऽकार्षीत् । अनेषणां च । तत्राप्यहन्यत । ततः *
स्वामी 'ओहसणं' अपभ्राजनं उड्डाहस्तगीरु: स्मशाने प्रतिमया स्थितः । तत्र च शक्र आगत्य पृच्छति, भगवन् ! यात्रा भे - भवतां यापनीयं * *च भे - भवतां अव्याबाधं प्रासुकविहारं च इति पृष्ट्वा वन्दित्वा गतः ।।५०८।। तत: - * कोसलि कुसीसरूवं संधिच्छेओ इमुत्ति वज्झो य । मोएइ इंदजाली तत्थ महाभूमिलो नाम ।।५०९।। * ततः स्वामी कोसलिग्रामं गतो बहिः प्रतिमया स्थितः । अथ सुरेणाऽचिन्ति । एष ग्रामे न प्रवेक्ष्यति । ततः क्षुल्लकरूपं कृत्वा वृत्तेः सन्धिं * * छिनत्ति उपकरणैर्गृहीतैः ततः स धृतो भणति किं मया, अहं आचार्येण प्रेषितः । क्व स ? बहिरुद्याने । ततस्तैस्तत्र गत्वा स्वामी हत्वा * * बद्ध्वा वध्यो नीयते स्म । तत्र भूमिल इन्द्रजाली । तेन कुण्डग्रामे दृष्टपूर्वः प्रभुोचितः । कथितं च तेषामेष सिद्धार्थराजपुत्रः * * शक्रपूज्यस्ततस्तैः क्षमितः क्षुल्लको मार्गितो न दृष्टः । ततो ज्ञातं देवोऽस्योपसर्ग करोति ।।५०९।।। * मोसलि संधि सुमागह मोएइ रट्ठिओ पिउवयंसो । तोसलि य सत्तरज्जू वापत्ती तोसलीमुक्खो ।।५१०।। *१. ओहसाण' प, छ 'ओहसणे' ल ल ख प । • कषायितसागारिकम् - स्तब्धपुंश्चिह्नम् ।
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता सङ्गमः ।
गाथा५०८-५१०
२८४
******
*****