SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ *** 華華藥業業講業樂業準準準準準準準準準 १७ आवश्यक- * प्राज्ञमपि शिष्यं प्रति सूत्रार्थमात्रकथनरूप: प्रथमोऽनुयोगः । द्वितीय: सूत्रस्पर्शिकनियुक्तिमिश्रो भणितः । तृतीयो निरवशेषो यत्र नियुक्तिः प्रसक्तानुप्रसक्तमपि व्याख्यायते, एष विधिर्भवत्यनुयोगे । सूत्रस्यार्थेन सहानुकुलो योगोऽनुयोगस्तत्र अज्ञशिष्यं प्रति पुनः * श्रीतिलका- * सप्तकृत्वोऽनुयोगः । समाप्तं श्रुतज्ञानम् । अस्यापि मतिज्ञानवत् सत्पदप्ररूपणादयो ज्ञेयाः ।।२४।। अवधिज्ञानमाह - चार्यलघुवृत्तिः संखाईयाओ खलु ओहीनाणस्स सबपयडीओ । काओ भवपञ्चइया खओवसमिआओ काओवि ।।२५।। आ. नि. क्षेत्रकालाख्यप्रमेयापेक्षया सङ्ख्यातीताः, खलुशब्दात् द्रव्यभावाख्यज्ञेयापेक्षया चानन्ताः अवधिप्रकृतयः ।।२५।। अत एवाह मङ्गलम् कत्तो मे वनेउं सत्ती ओहिस्स सव्वपयडीओ । चउदसविहनिक्खेवं इड्डीपत्ते य वुच्छामि ।।२६।। *अवधिज्ञानम् । गाथास्पष्टा । नवरं 'इड्डीपत्ते य' आमोषध्यादिप्राप्तीश्च ।।२६।। चतुर्दशविधनिक्षेपं द्वारगाथाद्वयमाह - २५-२८ ओही खिंत्तपरिमाणे संठाणे आणुगामिए । अवट्ठिए चले तिब्वमंदपडिवाउप्पया इय ।।२७।। नांण दसण विन्भंगे देसे खित्ते गई इय । इड्डीपत्ताणुओगे य एमेया पडिवत्तिओ ।।२८।। अवधेः क्षेत्रपरिमाणं । १ । संस्थानं । २ । आनुगामुकोऽनानुगामुकः । ३ । अवस्थितोऽनवस्थितः । ४ । चलो वर्धमानो हीयमानश्च * XXXXXXX *******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy