________________
आवश्यक- नाद्या नाप्यन्ये, तस्मिन् सति छाद्यस्थिकज्ञानाभावात् । मत्याद्यज्ञानेष्वपि नाद्या नान्ये द्वयेषा द्वयाना]मप्यघटनात् । दर्शनद्वारे -* नियुक्तिः चक्षुर्दर्शनेऽचक्षुर्दर्शने च, दर्शनलब्धिसम्पन्नाद्याः सन्त्येव, अन्ये भाज्याः । अवधिदर्शने त्वाद्या एव नान्ये, केवलदर्शने न द्विधापि । संयतद्वारेश्रीतिलका- *आद्या एव नान्ये । उपयोगः, साकारोऽनाकारश्च तत्र साकारोपयोगे आद्याः सन्त्येव, अन्ये भाज्या: । अनाकारोपयोगे आद्या एव नान्ये, चार्यलघुवृत्तिः * 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स चेव भवन्तीति वचनात् । आहारका-आद्याः सन्त्येव, अन्ये भाज्याः । अनाहारका विग्रहगतौ *
* आद्याः सन्त्येव, नान्ये इति । भाषकद्वारे-भाषालब्धिसम्पन्नाद्याः सन्त्येव, अन्ये भाज्याः । तल्लब्धिशून्याश्च न द्विधापि । परीत्तद्वारे-* * अनेकार्थत्वात् धातूनामिति दानार्थोपि 'दा' धातुः परिपूर्वोऽत्र सङ्घयावाची, तेन परीत्तः परिमितीकृतः संसारो यैस्ते परीत्ताः, प्रत्येकशरीरा *
आ. नि. *वा एष्वप्यग्रे केवलस्य वक्ष्यमाणत्वादेतेऽपि मनुष्या एवेह ग्राह्याः । अतोऽमीष्वप्याद्या मतिज्ञानिनः सन्त्येव, अन्ये भाज्याः । साधारणास्तु *
मङ्गलम् *न द्विधाऽपि । पर्याप्तद्वारे-षट्पर्याप्तिपर्याप्ता आद्याः सन्त्येव, अन्ये भाज्याः । अपर्याप्तकास्त्वाद्याः सन्त्येव, नान्ये । सूक्ष्मद्वारे-सूक्ष्मा अत्र *
मतिज्ञानम् । वान्तादिभवाः संमूर्च्छजमनुष्याः, तेषु न द्विधापि । बादरेषु तु केवलज्ञानस्याप्यभिधानात्तेऽत्र गर्भजमनुष्या ज्ञेयाः, अतस्तेषु मतिज्ञानिन आद्या: गाथा-१४-१५ सन्त्येव, अन्ये भाज्याः । संज्ञिद्वारे-संज्ञिनो बादरवत् । असंज्ञिनस्त्वाद्याः सन्त्येव, नान्ये । भवद्वारे-भवसिद्धिकाः संज्ञिवत् । अभवसिद्धिका *न द्विधापि । चरमद्वारे-भविष्यच्चरमभवा आद्याः सन्त्येव, अन्ये भाज्याः । अचरमास्तु न द्विधापि । कृता मतिज्ञानस्य सत्पदप्ररूपणा । * १३
द्रव्यप्रमाणं - मतिज्ञानिनां सङ्ख्या तत्राद्या जघन्यत: क्षेत्रपल्योपमासङ्घयेयभागप्रदेशराशितुल्याः । उत्कृष्टस्त्वेभ्यो विशेषाधिकाः । अन्ये *