SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १४ जातु स्युर्न वा । यदि स्युर्जघन्येनैको द्वौ त्रयो वा । उत्कृष्टतस्तु क्षेत्रपल्योपमासङ्घयेयभागप्रदेशराशिमानाः । क्षेत्रं मतिज्ञानिनां लोकस्यासङ्ख्येयभागः । एकस्य तु, इलिकागत्या सर्वार्थसिद्धौ गच्छत आगच्छतो वा सप्तचतुर्दशभागाः सप्तरज्जव इत्यर्थः । अधस्तु षष्ठ्ट्यां गच्छतः प्रत्यागच्छतश्च पञ्चसप्तभागाः । सप्तम्यां सम्यग्दृष्टेर्गत्यभावात् । स्पर्शना क्षेत्रादधिका, यथा परमाणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशा स्पर्शना । कालो मत्युपयोगमाश्रित्य जघन्य उत्कृष्टश्च एकस्यानेकेषां चान्तर्मुहूर्त्तमात्रः । तल्लब्धिमाश्रित्यैकस्य जघन्येनान्तर्मुहूर्तमेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमानि साधिकानि प्राग्वत् । नानाजीवापेक्षया तु सर्वः कालः, मतिज्ञानिनां सर्वकालेषु भावात् । अन्तरं एकस्य सम्यक्त्वं विमुच्य पुनर्गृह्णतो जघन्येनान्तर्मुहूर्तं उत्कर्षेणापार्द्धपुद्गलपरावर्त्तः । नानाजीवापेक्षया त्वन्तराभावः । भागद्वारे मतिज्ञानिनः *शेषज्ञानिनां अज्ञानिनां चानन्तभागे वर्त्तन्ते । भावे क्षायोपशमिके मतिज्ञानिनः । अल्पबहुत्वे मतिज्ञानिनः प्रतिपद्यमानकाः सर्वस्तोकाः, पूर्वप्रतिपन्ना जघन्येन तेभ्योऽसङ्ख्यगुणाः, उत्कर्षेण त्वेतेभ्योऽपि विशेषाधिका इति गाथात्रयार्थः ।। १३-१४ - १५ ।। मतिज्ञानोपसंहारं श्रुतज्ञानारम्भञ्चाह - ********* आभिणिबोहियनाणे अट्ठावीसं हवंति पयडीओ । सुयनाणे पयडीओ वित्थरओ आवि वृच्छामि । । १६ ।। स्पष्ट । ।। १६ ।। श्रुतप्रकृतीर्दर्शयन्नाह - आ. नि. मङ्गलम् श्रुतज्ञानम् । गाथा - १६ १४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy