SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १५ *************************** पत्तेयमक्खराई अक्खरसंजोग जत्तिया लोए । एवइया पयडीओ सुयनाणे हुंति नायव्वा ।।१७।। स्पष्टा । नवरं प्रत्येकं अक्षराणि यत्र यावन्तीति योज्यम् ।।१७।। एवं च श्रुतप्रकृत्यानन्त्याद्दुर्वचत्वमाह कत्तो मे वत्रे सत्ती सुयनाणसव्वपयडीउ । चउदसविहनिक्खेवं सुयनाणे आवि वच्छामि ।। १८ ।। स्पष्टा । नवरं ‘श्रुतज्ञाने चापि' अपि शब्दादज्ञानविषयेऽपि ।। १८ ।। चतुर्दशविधश्रुतनिक्षेपमाह अक्खर सन्नी सम्मं साईयं खलु सपज्जवसियं च । गमियं अंगपविट्ठ सत्तवि एए सपडिवक्खा ।।१९।। स्पष्टा । केवलं 'अक्खरत्ति' श्रुतशब्दः सर्वत्र योज्यः । ततश्चाऽक्षरं अक्षरश्रुतादि 'गमियं' ति सदृशपाठम् । सप्ताप्येते भेदाः सप्रतिपक्षाःअनक्षरश्रुतादयः ।। १९ ।। अनक्षरश्रुतमाह - ऊससियं नीससियं निच्छूढं खासियं च छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाईयं ।।२०।। स्पष्टा । नवरं ‘निच्छूढं' निष्ट्यूतम् । ‘अणुसारंति' सानुस्वारं मीलितमुखस्य 'हुं' इत्युच्चारणं अनक्षरश्रुतम् । 'छेलियाईयं' छेलियं-सेण्टितं चौरमिलनसंज्ञा, आदिशब्दाञ्चक्रचीत्कारादि ।।२०।। श्रुतलाभप्रकारमाह - - - ************* ******** आ. नि. मङ्गलम् श्रुतज्ञानम् । गाथा१७-२० १५
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy