________________
आवश्यक- *ददाह । ततस्तेजोलेश्या सिद्धेति निवृत्तोऽभूत् । यः कश्चिन्मां कोपयिष्यति तमनया धक्ष्यामीति । अथ श्रीपार्श्वश्रमणानां पार्श्वस्थानां पार्धात् * नियुक्तिः
अष्टाङ्गं निमित्तमशिक्षत । ततोऽजिनो जिनप्रलापी विहरति ।।४९३।। ततः - श्रीतिलका- वेसालीए पूर्व संखो गणराय पिउवयंसो य । गंडइया तरपन्नं चित्तो नावाइ भगिणिसुओ ।।४९४ ।।
आ.नि. चार्यलघुवृत्तिः
सामायिक* तत: स्वामी वैशाली नगरी गतः । प्रतिमया स्थितः । तत्र शङ्खो नाम गणराजः, प्रभोः पितृवयस्यः प्रभुं पूजयति । पश्चाद्वणिक्ग्राम *
नियुक्तिः २७९ * प्रस्थितः । तत्र च गण्डकिका नदी स्वामिना नावा उत्तीर्णा । अथ स्वामी नाविकैस्तरपण्याय धृतः । शङ्खभागिनेयेन चित्रनाम्ना
निर्गमद्वारे नावाकटकेनाऽऽगच्छता प्रभुोचितः ।।४९४ ।। ततः -
श्रीवीरवाणियगामायावण आणंदोही परीसहसहित्ति । सावत्थीए वासं चित्ततवो साणुलट्ठि बहिं ।।४९५।।
वक्तव्यता ततो वणिक्ग्रामं गतः । तत्रानन्दः श्रमणोपासकः षष्ठतपसा आतापयति । तस्याऽवधिज्ञानमुत्पन्नं, प्रभुं प्रेक्ष्य वन्दते, भणति च, प्रभुः गोशालः। * परिषहानधिसहते । प्रभो ! इयता कालेन वः केवलज्ञानमुत्पत्स्यते इति सत्कृत्य पूजयति । ततः स्वामी श्रावस्त्यां गतः । तत्र दशमं के गाथा*वर्षारात्रम् । तत्र विचित्रं तपश्चक्रे । ततः सानुलष्ठिग्रामं गतः । तत्र बहि: कायोत्सर्गेण स्थितः ।।४९५ ।। तत्र प्रभुः किमकार्षीदित्याह - * ४९४-४९५
२७९ *. हारिभद्रीयवृत्तौ व्याख्यातगाथा त्वियम् - 'वेसालीए पडिमं डिंभमुणिउत्ति तत्थ गणराया । पूएइ संखनामो चित्तो नावाए भगिणिसुओ ।।४९४ ।।
****