________________
***
२७८
आवश्यक- ततः स निर्ययौ तस्मात्खिनो ग्रामं ययौ निजम् । अप्राक्षीत्पितरो ब्रूतं कीदृशो वां सुतोऽस्यहम् ।२५। नियुक्तिः ऊचतुस्तो ततस्त्वं नावौरसः कोऽत्र संशयः । अभोजने कृते कृच्छ्रादाख्यातां च यथातथम् ।२६ । श्रीतिलका- मातरं मोचयित्वा स्वां वेश्यातोऽथ विरागवान् । प्राणामां स परिव्रज्यां गोशङ्खितनयोऽग्रहीत् ।२७।
आ.नि. चार्यलघुवृत्तिः स वैशिकायनः कूर्मग्रामाद् बहिरातापनां कुर्वन्, दिनकरकिरणतापिता: षट्पदिका जटाभ्यो भूमौ पतिताः, पुनरादाय मस्तके क्षिपति । * सामायिक
*तं दृष्ट्वा गोशालोऽपसृत्योवाच - किं भवान् मुनिर्मुनिको यूकाशय्यातरो वा, अथवा स्त्रीपुमान्वा, इति 'द्वित्रिरुक्तो वैशिकायनः क्रुद्धः, गोशालं * नियुक्तिः * दग्धुं तेजोलेश्यां मुमोच । ततः स्वामी गोशालानुकम्पया शीतलेश्यां मुमोच । तया सा तेजोलेश्या विध्याता । अथ स ऋषिः स्माह, 'न के निर्गमद्वारे * ज्ञातो मया युष्मच्छिष्योऽयमिति क्षाम्यन्तु पूज्याः' । अथ गोशाल: प्रभुमागत्याऽप्राक्षीत्-तेजोलेश्या कथं भवति ? स्वाम्याह - नैरन्तर्येण * श्रीवीर
षष्ठतपसा पारणके तु मुष्टिमध्यगकुल्माषपिण्डिकया एकेन च पानीयचुलकेन यापयतः षड्भिर्मासैर्भवति । अन्यदा स्वामी कूर्मग्रामात् * वक्तव्यता * सिद्धार्थपुरं प्रस्थितः । तं च तिलस्तम्बं निकषा व्रजन् गोशालेन पृष्टः । प्रभो ! निःप[ष्पान्नोऽयम्, स्वाम्याह निःपष्पिान्नः । स तदश्रद्धानो के
गोशाल: *गत्वा तिलशम्बा हस्ते स्फोटयित्वा तिलान् गणयित्वा चिन्तयति यथैते तिलजीवा एवं सर्वेऽपि परिवर्तेन विपद्य तथैवोत्पद्यन्ते, सर्व * गाथा-४९३
नियतिकृतमेवैतत् इति निश्चित्य स्वामिपार्धात्पृथग् भूत्वा श्रावस्त्यां कुम्भकारशालायां स्थितः । तेजोलेश्यार्थ स्वाम्यादिष्टं तपश्चक्रे । *षण्मासान्ते तत्परीक्षार्थं तडागपाल्यामुपविश्य पयोवाहिनीघटं कर्करक्षेपेणाऽभाङ्क्षीत् । तया चाऽऽक्रुष्टः । कुपितः तेजोलेश्यया तां के १. 'द्विःविरुक्तो' प।
२७