SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २७७ 準準準準準準準準準 तन्माता साऽथ चम्पायां विक्रीता तैः प्रमोषिभिः । ममैषा दुहितेत्यात्ता जरत्या वेश्ययैकया ।११। गाणिक्यमुपचारं सा शिक्षिता सकलं तया । साऽतिख्यातिमथाऽवाप रम्भेव त्रिदशालये ।१२। गोशलितनुभूः सोऽपि युवाऽभूत्कामवत्रवः । घृतस्य शकटेनाऽगाञ्चम्पां मित्रैः सहान्यदा ।१३। दृष्ट्वा नागरकांस्तत्र रममाणानिजेच्छया । रिरंसुः सोऽपि समभूद् दृष्ट्वाऽपेक्षा न कस्य वा ।१४। सोऽपि वेश्यापुरेऽथाऽगाद् रुरुचेऽम्बैव तस्य सा । भाटीं तस्याः कुलाचारलुण्टाधाटीमिवाऽददात् ।१५। विकालेऽथ कृतस्फारशृङ्गारस्तद्गृहं प्रति । चचाल तत्परीरम्भसंरम्भरभसाकुलः ।१७। कुलदेवतयाऽकारि तगृहद्वारि तत्क्षणम् । सवत्सा धेनुरासीना तत्प्रबोधाय मायया ।१८। व्रजतश्चान्तरे तस्याऽमेध्यमध्येऽगमत्क्रमः । अभ्यर्णतर्णकस्याङ्गे लग्नो रूक्षयितुं स तम् ।१९। वत्सोऽभाषिष्ट मानुष्या भाषया मातरीक्ष्यताम् । अमेध्यलिप्तमहिं स्वं ममा रूक्षयत्ययम् ।२०। गौरप्युवाच वत्स ! त्वमति मा कृथा वृथा । योऽभिसा निजामम्बां यात्यकृत्यं हि तस्य किम् ।२१। तद्वाचा विस्मितो दध्यो गत्वा प्रेक्ष्यामि तामहम् । ततस्तदैवाऽप्राक्षीत्तां तवोत्पत्तिः क्व मे वद ।२२। साऽवोचत्किं तवाऽनेन कार्यमाचर्यतां निजम् । मुनीनां कामिनीनां च वीक्ष्यते न कुलक्रमः ।२३। सोऽवदद् द्विगुणां भाटी दास्ये ब्रूहि यथातथ । शपथास्ते ततः साऽऽख्यनिःशेषं वृत्तमात्मनः ।२४। आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता गोशालः। गाथा-४९३ * * २७७ * * KKKKRA ** *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy