________________
आवश्यक- पडिमा भद्द महाभद्द सव्वओभद्द पढमिया चउरो । अट्ठ य वीसाऽऽणंदे बहुली तह उज्झिय य दिव्वा ।।४९६ ।। * नियुक्तिः
तत्र भद्रां प्रतिमा कायोत्सर्गरूपां चतसृषु दिक्षु पूर्वामुखो दिने, दक्षिणामुखो रात्रौ, पश्चिमामुखो दिने, उत्तरामुखो रात्री, षष्ठेन तपसा प्रभुः * श्रीतिलका- *करोति । तस्यां च प्रथमिकायां चत्वारो यामचतुष्काः । अपारयन्नेव द्वितीयां महाभद्रां करोति । इह पूर्वादिषु चतसृष्वपि दिक्षु अहोरात्रमहोरात्रं * चार्यलघुवृत्तिः * कायोत्सर्गेण तिष्ठति । दशमेन भवति । अत्राऽष्टौ यामचतुष्काः । अत्राप्यपारयन्नेव सर्वतोभद्रां करोति । इह दशस्वपि दिक्षु अहोरात्रमहोरात्रं * २८०
* कायोत्सर्गेण तिष्ठति । इयं द्वाविंशतितमेन तपसा भवति । इह विंशतिर्यामचतुष्काः । कायोत्सर्गेण च तत्तदिग्गतानि द्रव्याणि निध्यायति । *
समाप्तासु च तासु आनन्दगृहपतिगृहे बहलिकाया दास्या महानसिन्यान्याः]स्थाल्यादीनि रिक्तीकुर्वाणायाः दोषान्नमुज्झितुकामायाः स्वामी * * समागतः । तयोक्तं स्वामिन्ननेनार्थः ? स्वामिना पाणिः प्रसारितः । तया चाऽनुपमश्रद्धया दत्तं, पञ्चदिव्यानि जातानि ।।४९६ ।। ततः -
दढभूमी बहुमिच्छा पेढालुजाणमागओ भगवं । पोलासचेइयंमी ठिएगरायं महापडिमं ।।४९७।। * दृढभूमिबहुम्लेच्छा । तत्र बहि: पेढालोद्यानम्, तत्र पोलासचैत्यम्, तत्र भगवानागतः । अष्टमभक्तेनैकरात्रिकी महाप्रतिमां स्थितः । * * रूक्षकपुद्गलनिवेशितानिमिषदृष्टिः, ईषदवनतकायः ।।४९७ ।। अथ किमभूदित्याह -
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे
श्रीवीरवक्तव्यता।
(***%%
गाथा४९६-४९७
२८०
*
*
१. 'महानिसिन्या' प ल ल ख छ । • हारिभद्रीयवृत्ती - दढभूमीए बहिआ पेढाल नाम होइ उज्जाणं । मलयगिरिवृत्ती - दढभूमी बहुमिच्छा पेढालग्गाममागओभयवं ।
व्याख्यातपाठः ।
*