SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आवश्यक- पडिमा भद्द महाभद्द सव्वओभद्द पढमिया चउरो । अट्ठ य वीसाऽऽणंदे बहुली तह उज्झिय य दिव्वा ।।४९६ ।। * नियुक्तिः तत्र भद्रां प्रतिमा कायोत्सर्गरूपां चतसृषु दिक्षु पूर्वामुखो दिने, दक्षिणामुखो रात्रौ, पश्चिमामुखो दिने, उत्तरामुखो रात्री, षष्ठेन तपसा प्रभुः * श्रीतिलका- *करोति । तस्यां च प्रथमिकायां चत्वारो यामचतुष्काः । अपारयन्नेव द्वितीयां महाभद्रां करोति । इह पूर्वादिषु चतसृष्वपि दिक्षु अहोरात्रमहोरात्रं * चार्यलघुवृत्तिः * कायोत्सर्गेण तिष्ठति । दशमेन भवति । अत्राऽष्टौ यामचतुष्काः । अत्राप्यपारयन्नेव सर्वतोभद्रां करोति । इह दशस्वपि दिक्षु अहोरात्रमहोरात्रं * २८० * कायोत्सर्गेण तिष्ठति । इयं द्वाविंशतितमेन तपसा भवति । इह विंशतिर्यामचतुष्काः । कायोत्सर्गेण च तत्तदिग्गतानि द्रव्याणि निध्यायति । * समाप्तासु च तासु आनन्दगृहपतिगृहे बहलिकाया दास्या महानसिन्यान्याः]स्थाल्यादीनि रिक्तीकुर्वाणायाः दोषान्नमुज्झितुकामायाः स्वामी * * समागतः । तयोक्तं स्वामिन्ननेनार्थः ? स्वामिना पाणिः प्रसारितः । तया चाऽनुपमश्रद्धया दत्तं, पञ्चदिव्यानि जातानि ।।४९६ ।। ततः - दढभूमी बहुमिच्छा पेढालुजाणमागओ भगवं । पोलासचेइयंमी ठिएगरायं महापडिमं ।।४९७।। * दृढभूमिबहुम्लेच्छा । तत्र बहि: पेढालोद्यानम्, तत्र पोलासचैत्यम्, तत्र भगवानागतः । अष्टमभक्तेनैकरात्रिकी महाप्रतिमां स्थितः । * * रूक्षकपुद्गलनिवेशितानिमिषदृष्टिः, ईषदवनतकायः ।।४९७ ।। अथ किमभूदित्याह - आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता। (***%% गाथा४९६-४९७ २८० * * १. 'महानिसिन्या' प ल ल ख छ । • हारिभद्रीयवृत्ती - दढभूमीए बहिआ पेढाल नाम होइ उज्जाणं । मलयगिरिवृत्ती - दढभूमी बहुमिच्छा पेढालग्गाममागओभयवं । व्याख्यातपाठः । *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy