________________
आवश्यक- पिट्ठीचंपा वासं तत्थ मुणी चाउमासिखमणेणं । कयंगल देउलवरिसे दरिद्दथेरा य गोसालो ।।४७८।। नियुक्तिः
आ.नि. अथ प्रभुः पृष्ठिचम्पायां गतः । तत्र चतुर्थो वर्षारात्रः । तत्र चातुर्मासिकक्षपणं प्रभुः करोति । ततो बहि: पारणकं कृत्वा प्रभुः कृताङ्गली * श्रीतिलका
सामायिक*पुरीं गतः । तत्र दरिद्रस्थविरा: पाखण्डस्थाः सस्त्रीकाः सारम्भाः । तत्पाटकमध्यदेवकुले प्रभुः प्रतिमया स्थितः । तदा सशीकरं वर्ष शीतं * चार्यलघुवृत्तिः
नियुक्तिः * पतति । पाखण्डिनां चोत्सवो वर्तते । ततस्ते सस्त्रीका मिलिता गायन्ति वादयन्ति । ततो गोशालोऽहो पाखण्डव्रतमिति तान्नुपहसति ।* २६७
निर्गमद्वारे * ततस्तैः स निःसारितः । शीतेन क्रन्दन् दयया मध्ये आनीतः । पुनरपि हसन् निःसारितः । पुनरानीतः । तृतीयवेलायां तैश्चिन्तितम्, *
श्रीवीर* देवार्यस्याऽयं मात्रावाहश्छत्रधारो वा भविष्यति । तस्मादस्त्वसौ वाद्यानि वादयत यथैतद्वचो न श्रूयते ।।४७८ ।। ततः -
वक्तव्यता । सावत्थी सिरिभद्दा निंदू पिउदत्त पयस सिवदत्ते । दारगणि लक्खवाले हलिद्दिपडिमाऽगणी पहिया ।।४७९।।
गोशालः। • ततः प्रभुः श्रावस्ती गतः । तत्र स्वामी बहिः प्रतिमया स्थितः । गोशाल: स्माह यूयमटिष्यथ । सिद्धार्थः स्माह - उपोषिता वयम् । ॐ गाथा-४७८* गोशालोऽप्राक्षीत् किमद्य भक्ष्येऽहं ? सिद्धार्थेनोक्तः, अद्य त्वया मानुषामिषं भोज्यम् । स ऊचे यत्र सर्वथा मांससंभवोऽपि नास्ति तत्र भोक्ष्ये * ४७९ * दूरे मानुषामिषम् । गोशालश्च हिण्डमान: पितृदत्तगृहं गतः । तस्य भार्या श्रीभद्रा । सा च निन्दुः शिवदत्तनैमित्तिकं पृच्छति । किं *
२६७ १. 'निन्दूः'ल,ल छ प। . मात्रा - उपकरणम् ।
準業準準準準準