________________
**
崇驚驚驚驚
आवश्यक- * कालाय सुनगारे सीहो विजुमइ गुट्ठिदासी य । खंदो दत्तिलियाए पत्तालग सुनगारंमि ।।४७६।। नियुक्तिः
द्वितीयद्वैमासिकपारणकं चम्पाया बहिः कृत्वा कालायसन्निवेशं गतः । तत्र शून्यागारे प्रतिमया स्थितः । गोशालोऽपि तद्द्वारदेशे * ___ आ.नि. श्रीतिलका
*स्थितः । तत्र सिंहो नाम ग्रामकूटो विद्युन्मत्या गोष्ठीदास्या सह तदेव शून्यागारं प्रविष्टः । उवाच च यद्यत्र श्रमणादिः कोऽप्यस्ति स * सामायिकचार्यलघुवृत्तिः *
*कथयतु येनाहमन्यत्र यामि । स्वामी मौनेनाऽस्थात् । गोशालोऽपि तथैव च । तयोश्च कृतार्थयोनिर्गच्छतोर्महिला गोशालेन स्पृष्टा ।* नियुक्तिः २६५
*तयोक्तमत्रास्ति कश्चित्, तेन वलित्वा गोशाल: कुट्टितः । अथ प्रभुः पोत्रालके सन्निवेशे गतः । तत्रापि शून्यागारे स्थितः । गोशालोऽपि * * तथैव । तत्रापि स्कन्दनामा ग्रामकूटो दत्तिल्लिकया निजदास्या सह तथैव शून्यागारमागतः । तथैव पृष्टम्, तथैव मौनेन स्थिती, निर्गच्छतोश्च * श्रीवीर* तयोर्हसितं गोशालेन । तथैव कुट्टितः । गोशाल: प्रभुं स्माह - अहं कुट्ये, यूयं सेवकमपि मां न रक्षथ, सिद्धार्थेनोक्तं स्वदोषेण हन्यसे, *
वक्तव्यता * किमिति तुण्डं न रक्षसि ।।४७६ ।। ततः
गोशालः ।
*गाथा-४७६मुणिचंद कुमाराए कूवणय चंपरमणिजउज्जाणे । चोराय चारियगडे सोमजयंती उवसमंती ।।४७७।। अथ प्रभुः कुमारसन्निवेशं गतः । चम्पारमणीयोद्याने प्रतिमया स्थितः । तत्र च मुनिचन्द्रनामा स्थविरः पार्थापत्यीयो बहुशिष्यपरिवारः
२६५
******
**
४७७
紫紫兼紫紫紫紫