SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आवश्यक- ततः कुल्लागसन्निवेशे प्रभुर्गतः । तत्र बहुलब्राह्मणगृहे सखण्डसर्पिष्केण पायसेन प्रतिलाभितः । तत्रापि पञ्चदिव्यानि । पश्चात्गोशालोऽपि * नियुक्तिः * सबाह्याभ्यन्तरे राजगृहे प्रभुमदृष्ट्वा स्वोपकरणमुत्सृज्य मुण्डितशिरःकु] भूत्वा प्रव्रजितरूपस्तत्राऽऽगत्य प्रभोर्मिलितः । ततः प्रभुर्गोशालेन * श्रीतिलका- के सह सुवर्णखलं प्रस्थितः । तत्र चान्तराले बहिर्गापा: स्थाल्यां पायसं पचन्ति । तान् दृष्ट्वा गोशालेनोक्तं प्रभोऽत्र भुज्यते । सिद्धार्थः स्माह * चार्यलघुवृत्तिः * नैतन्निष्पत्स्यते, स्थाली भक्ष्यति । गोशालेन प्रभूक्ते कथिते कृतप्रयत्नानामपि तेषां बहुतन्दुलप्रक्षेपात् स्थाली भग्ना, न तेन किमपि लब्धम् । * २६४ ततः स सर्वं नियतेर्भवतीति गृहीतवान् स्वीकृतवान् ।।४७४।। ततोऽपि क्वाऽगादित्याह - बंभणगामे नंदोवणंद उवणंद तेय पञ्चद्धे । चंपा दुमासखमणे वासंवासं मुणी खमइ ।।४७५।। * ततः प्रभु ब्राह्मणग्रामे गतः । तत्र नन्दोपनन्दौ भ्रातरौ । एकः पाटको नन्दस्य द्वितीय उपनन्दस्य तत्र प्रभुनन्दपाटके नन्दगृहे प्रविष्टो * * दोषान्नेन प्रतिलाभित: । गोशालचोपनन्दगृहे । तत्र दास्या शीतः कूर आनीतः, स तं नाऽग्रहीत् । उपनन्देनोक्तं मस्तके क्षिपैनमेतस्य, तया * * क्षिप्तः । ततो गोशाल: कुपितः । शपितवान् यद्यस्ति मम गुरोस्तपस्तेजस्तदस्य गृहं दह्यताम् । मा भूद्भगवतो माहात्म्यहानिरित्यासन्न * * व्यन्तरैस्तद्गृहं दग्धम् । 'पञ्चद्धे' प्रत्यगद्धे पश्चिमाद्धे, ततः प्रभुश्चम्पायां गतः । तत्र तृतीयवर्षाकालं द्विमासक्षपणाभ्यां स्थितः ।।४७५।। * ततः क्वाऽगादित्याह - आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता गोशालः । गाथा-४७५ *** २६४ *१. 'वासावासं' प । ***
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy