SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः २६१ भण्डीरमणयात्रायां वाहकेलिकुतूहली । वयस्यो जिनदासस्य तौ निनाय परेद्यवि । २१ । वाहकेलीं ततस्ताभ्यां कृत्वा जयमवाप्य च । तदैवाऽऽनीय तत्रैव विमुच्य व्रजति स्म सः ॥ २२ ॥ चैत्यादथागतः श्रेष्ठी श्रान्तौ तौ वीक्ष्य दुःखितौ । धूलीघूसरसर्वाङ्गौ तोत्रतोदोत्थशोणितौ | २३ | ज्ञात्वा तयोर्मित्रकृतं दुःकृ[ष्कृ]तं तच्च तादृशम् । क्षालयित्वा तदङ्गानि वारि चारिमढौकयत् ॥ २४ ॥ तौ न चारिमचारिष्टामपातां वारि वा न च । तिर्यग्वैद्यमथाऽऽकार्याऽदर्शयत्तावुवाच सः ॥ २५ ॥ भद्र! भद्रो मृदू एतौ त्रुटितावतिखेटनात् । देहि पर्यन्तपाथेयमेतयोः ससितं पयः ॥ २६ ॥ तं विसृज्य तदानाय्य ढौकयामास तत्पुरः । पपतुस्तौ न तदपि ज्ञात्वा पर्यन्तमात्मनः । २७ । वृषावनशनेच्छौ तौ 'विदित्वाऽनशनं ददौ । पर्यन्ताराधनां श्रेष्ठी कारयामास चाऽऽखिलाम् ॥२८ । कृतात्मकृत्यौ कृत्यज्ञौ नमस्कारश्रुतौ रतौ । तौ विपद्योदपद्येतां देवौ नागकुमारकौ । २९ । यावज्जयजयारावं प्रारेभे तत्परिच्छदः । तावदासनकम्पेन ज्ञात्वा चावधियोगतः |३०| उपसर्ग सुदाढेन क्रियमाणं जिनेशितुः । आजग्मतुर्जवात्तौ द्वौ सुरौ शम्बलकम्बलौ ॥३१ ॥ ११. 'विदित्वा न ददौ पयः' ख ल । सितं चन्दनम्, तेनान्वितं ससितम् । ************** *****: आ.नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीवीर वक्तव्यता कम्बल शम्बलौ । गाथा- ४७१ २६१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy