SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः २५६ ************ क्रुद्धः सोऽदर्शयद्भेकीर्मार्गे लोकेन मारिताः । अरे किं क्षुल्लकक्षुद्र ! मयैता अपि मारिताः । ९८ । क्षुल्लको स्थात्ततस्तूष्णीं सायमाऽऽवश्यकेऽपि सः । अनालोच्यैव तां भेकीं न्यषदत्क्षपकस्ततः । ९९ । क्षुल्लको स्मारयद्भेकी तामाऽऽलोचयसे न किम् । क्षपकोऽथ क्रुधोत्थाय क्षुल्लं हन्मीति धावितः । १०० । मृत्वा स्तम्भाऽभिघातेन ज्योतिष्केषु सुरोऽभवत् । ततश्युतः कनकखले पञ्चशत्यास्तपस्विनाम् ।१०१ । पत्युः कुलपतेः पत्न्याः सुतोऽभूत्कौशिकाभिधः । तत्र कौशिक गोत्रत्वादासन्नन्येऽपि कौशिकाः । १०२ । स चातिकोपनत्वेन ख्यातोऽभूच्चण्डकौशिकः । मृते कुलपतौ तत्र सोऽभूत्कुलपतिस्ततः । १०३ | मूर्च्छालुस्तत्र कस्यापि नादात्पुष्पफलादि सः । जग्मुर्दिशोदिशं पश्चात्तापसास्तदनाप्तितः ॥ १०४ ॥ अन्यदा कण्टिकार्थं स कौशिको गतवान् बहिः । श्वेतम्ब्या एत्य राजन्यैर्भग्नं तस्य वनं तदा ॥ १०५ ॥ भज्यते त्वद्वनं कैश्चिदित्याऽऽख्यातेऽस्य गोपकैः । दधावे तत्क्षणात् पर्शुपाणिः परशुरामवत् । १०६ । दृष्टः कुमारैर्नष्टास्ते धावन् गर्त्ते पपात सः । कुठारः संमुखोऽस्याभूच्छिरस्तेन द्विधाकृतम् ॥१०७ । मोहात्तत्रैव जज्ञेऽहिर्दृग्विषश्चण्डकौशिकः । वने तत्र स बभ्राम जीवं दृष्ट्वाऽदहत्कुधा । १०८ । दृष्ट्वाऽथ स्वामिनं क्रुद्धः किं मां न ज्ञातवानसौ । सूरं वीक्ष्य निरैक्षिष्ट परं नादह्यत प्रभुः । १०९ । भानुं पुनः पुनर्वीक्ष्य वीक्षते स्म प्रभुं दृशा । परं प्रभौ विषज्वाला: पुष्पमाला इवाऽभवन् । ११० । ********** आ.नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता चण्डकौशिकः । गाथा-४६६ २५६
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy