SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ * क आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २५५ 紧紧紧紧紧紧器擦擦擦擦擦: * इति तद्वीक्ष्य वस्त्रार्धं निरीहो भगवानगात् । पृष्ठलग्नस्तु विप्रः सः [स] समासेऽब्दे गते सति ।१०। तद्वस्त्रार्धं समादाय प्रभुं नत्वाऽगमगृहे । अयोजयत्तुन्नवायोऽर्धे ते दिव्यस्य वाससः ।९१ । दीनारलक्षं तन्मूल्यं बन्धू इव विभज्य तौ । अर्धमधं जगृहतुस्तुनवायो द्विजश्च सः ।१२। अमुमेवार्थमाह - तईयमवचं भजा कहई नाहं तओ पिउवयंसो । दाहिणचावाल सुवन्नवालुया कंटए वत्थं ।।४६६।। उक्तार्था । नवरं 'अवञ्चं' अवाच्यम् ।।४६६।।। स्वाम्यपि श्वेतम्बी गच्छनूचे गोपैरसावृजुः । पन्थाः किन्त्वत्र कनकखलाख्यस्तापसाश्रम: ।९३। स दृग्विषाहिना रुद्धोऽप्रचारः पक्षिणामपि । तत्पन्थानं विमुच्यामुंवक्रेणाऽप्यमुना व्रज ।९४ । वार्यमाणोऽपि भगवान् ययौ तत्रर्जुनाऽध्वना । ज्ञात्वाऽवबोधं तस्याहेरवमत्याऽऽत्मनो व्यथाम् ।९५ । यक्षमण्डपिकायां च कायोत्सर्गेण तस्थिवान् । स तु पूर्वभवे क्वापि गच्छेऽभूत् क्षपकोत्तमः ।९६ । गच्छता पारणार्थं च भेकी पादेन घातिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ।९७। [筆譯業準萊譯筆譯筆譯筆譯業 आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता चण्डकौशिकः। गाथा-४६६ २५५
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy