SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २५४ बदरीदक्षिणे पार्श्वेऽवकरेऽस्ति तदास्थिकम् । गत्वा ते तत्र तद् दृष्ट्वाऽभ्येयुरस्तीति वादिनः ।८२। अमुमेवार्थमाह - तण छेयंगुलि कम्मार वीरघोस महिसिंदु दसपलियं । बिइंदसम्म ऊरण बयरीए दाहिणुक्करडे ।।४६५।। उक्तार्था । नवरं 'महिसिंदु' सिरघू, 'बिइंदसम्मऊरण' द्वितीयं इन्द्रशर्मोर्णायोर्हत्वा भक्षणम् ।।४६५।। पुनरूचे सुरोऽस्यास्ति तृतीयमपि चेष्टितम् । परं सतामनाख्येयं श्रोतुं चेत्तत्कुतूहलम् ।८३। ततः पृच्छत तद्भार्यां प्रययुस्ते च तगृहे । तामूचुः सापि सेाऽभूत्तद्दिने तेन कुट्टनात् ।८४। ऊचे नामास्य न ग्राह्यं येन पत्नी कृता स्वसा । निन्दन्तस्तं ततो लोका गेहं निजनिजं ययुः ।८५। सोऽथ श्रीवीरमेकान्तेऽक्षमयन्मन्तुमात्मनः । याताऽन्यत्र प्रभो ! यूयमत्र जीवाम्यहं यथा ।८६ । अप्रीतिकावग्रहोऽयमिति स्वामी ततोऽभ्यगात् । मार्गे च तत्र चावालौ तिष्ठतो दक्षिणोत्तरौ ।८७। तरङ्गिण्यो स्वर्णरूप्यवालुके स्तस्तदन्तरे । दक्षिणादुत्तरे यातश्चावालेऽथाऽलगत्प्रभोः ।।८। कण्टके देवदूष्यार्धं सुवर्णवालुकातटे । किञ्चिद्गत्वा प्रभुर्मा भूद् भ्रष्टमस्थण्डिले ह्यदः ।८९। * १. 'दाहिणुकरडे' ल, ल ख । 準準準準準準準準準準準準準準準 平藥藥華藥華藥華藥藥業 譯業業準準準準準準準準準準準準準 आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता अच्छन्दकः। गाथा-४६५ २५४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy