________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः २५३
भा. ताल पिसायं 'दोकोइला दामैदुगमेव गोवग्गं । 'सर सागर सूरते मंदर सुमिणुप्पले चेव ।।११३।। भा. मोहे य झाण पवयण धम्मे संघे य देवलोए य । संसारं नाण जसे धम्मं परिसाइ मज्झमि ।।११४ ।।
एताप्युक्तार्थाः । तथा -
मोरागसन्निवेसे बाहिं सिद्धत्थ तीयमाईणि । साहइ जणस्स अच्छंद पओसो छेयणे सक्को । [प्र.] - एषायुक्तार्था । पुनः कथाशेषः -
सिद्धार्थः कुपितस्तस्मिन् लोकं स्माहैष तस्करः ग्राम्याः स्वामिनमप्राक्षुः किं कस्याऽनेन चोरितम् ॥७६ । स ऊचे कर्मकृद्वीरघोषोऽस्त्यत्र स ऊचिवान् । सैषोऽस्म्यादिश सिद्धार्थः सर्वाध्यक्षं तमभ्यधात् ॥७७। वृत्तकं दशपलं ते नष्टपूर्वमभूद्गृहात् । आमित्युक्ते तमाहैवं हत्वा पश्चानिजौकसः ।७८ । शिग्रुवृक्षाद्दिशि प्राच्यां न्यस्तं पाषण्डिनाऽमुना । हस्तमात्रमधो भूमेरस्ति गत्वा गृहाण तत् ॥७९॥ सन्ततो गृहीत्वाऽऽ गाल्लोकैरुत्कौतुकैर्वृतः । सिद्धार्थस्तान् पुनः स्माहेन्द्रशर्माऽस्तीह किं गृही ॥८०॥ स नत्वोचेऽस्म्यहं तं सोऽवक् ते नष्टः पुरा हुडुः । आमित्युक्ते सुरः स्माह स हत्वा भक्षितोऽमुना ॥ ८१ ॥
हुडुः उरणकः ।
******
आ.नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
अच्छन्दकः ।
गाथा- ४६४
भा. गाथा ११३-११४
२५३