________________
率率率率率
*****
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२५१
हतस्तालपिशाचो यत् तद् द्राग्मोहं हनिष्यसि । यः शुक्लः कोकिलस्तत् त्वं शुक्लध्यानं विधास्यसि ।५७। 'चित्रोऽन्यः कोकिलो यत्तद् द्वादशाङ्गीं प्रवक्ष्यसि । यद् गोवर्गोऽन्तिको ते स भावी सङ्घश्चतुर्विधः ।५८। यत्तु पद्मसरस्तत् त्वां सेविष्यन्त्यखिला: सुराः । उत्तीर्णः सागरं यत् तद् भवाब्धेरुत्तरिष्यसि ।५९। यदर्कः केवलज्ञानं तत् त्वमासादयिष्यसि । यञ्चान्त्रैवेष्टितोऽद्रिस्तत्सप्रतापं यशस्तव ।६०। यन्मेरुशृङ्गमारूढस्तत् त्वं सिंहासनस्थितः । धर्म देक्ष्यसि यद् दाम्नी तयोर्वेद्मि फलं न हि ।६१। स्वाम्यूचे गृहिसाधोस्तद्वक्ष्ये धर्ममहं द्विधा । अथोत्पलो जनश्चान्यः प्रभुं नत्वा ययुर्मुदा ।६२। तत्रार्धमासक्षपणैर्वर्षाः स्वाम्यत्यवाहयत् । ततः शरदि निर्गत्य मोराकेऽगानिवेशने ।६३। तस्योद्याने बहिः स्वामी कायोत्सर्गेण तस्थिवान् । पाषण्ड्यच्छन्दकस्तत्र मन्त्रतन्त्रादिजीविकः ।६४। स्थितिर्नेकाकिनो भाति जनबाहुल्यहर्षुलः । प्रभोः शरीरे सङ्क्रम्य सिद्धार्थव्यन्तरस्ततः ।६५ । मार्गादाहूय गोपालमूचे क्षेत्रे गमिष्यसि । कङ्गुकुरं जिमित्वाऽऽगा दृष्टश्चाऽऽगच्छतोरगः ।६६ । स्वप्नेऽद्य मोदकानानाः संवाद्येतनवा वद । सर्वं संवादि सोऽवादीदथ ग्रामेऽखिलेऽपि हि ।६७। आख्यद्भूतभवद्भाविवेद्युद्यानेऽस्ति कोऽप्यृषिः । ततोऽन्योपि जनोऽभ्येति सर्वस्याऽऽख्याति चिन्तितम् ।६८।
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे
श्रीवीरवक्तव्यता अच्छन्दकः। गाथा-४६३
**********
***********
२५१