________________
fart
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२४९
उक्तार्थसङ्ग्रहमाह - दूइज्जंतग पिउणो वयंस तिव्वे अभिग्गहे पंच । अचियत्तुग्गहनिवसण निचं वोस? मोणेणं ।।४६२।। पाणीपत्तं गिहिवंदणं च तह वद्धमाणवेगवई । धणदेव सूलपाणिंदसम्म वासऽद्वियग्गामे ।।४६३।। उक्तार्थे ।।४६२-४६३।। अथ कथाशेषः - प्रभुमट्टट्टहासेनाऽभीषयन्न बिभाय सः । जीमूतगर्जितैस्त्रास: किं सिंहस्योपजायते ।३९। लोकस्तच्छ्रवणात् स्वाम्युपघाताऽऽशङ्कयाऽऽकुलः । उत्पलः पार्श्वतीर्थीयो निमित्त्यप्यधृति व्यधात् ।४०। ततो हस्तिपिशाचाहिरूपैः प्रभुमुपाद्रवत् । स्वामी तैरपि नाक्षुभ्यत्पारावार इवान्तिमः ।४१। ततोऽसौ वेदनाः सप्त प्रभोदेहे व्यधात्कुधीः । स्युर्याः प्राकृतलोकानामेकका अपि मृत्यवे ।।२। शिरोनेत्रश्रवोनासादन्तपृष्ठनखाश्रिताः । धर्मध्यानौषधात्स्वामी न विवेदैव ता अपि ।४३। यक्षः सोऽप्यथ निर्विनःण्णः] प्रभुमेवं व्यजिज्ञपत् । मया वः शक्तिमज्ञात्वाऽपराद्धं तत्क्षमस्व मे ।४४।
藥華藥業畢業課課課梁梁翠萍萍詳華華華華華華華業準準準準
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता शूलपाणिप्रतिबोधः। गाथा-४६२
४६३ २४९
華華華準準準準課
. अन्तिमः समुद्रः - स्वयम्भूः इत्यर्थः ।