________________
*
*
楽華傘傘傘傘傘傘
*
आवश्यक- ते च तं भक्तिनम्राङ्गा दैन्याव्यज्ञपयन्नदः । कृतोऽस्माभिरयं मन्तः शान्त्यै कर्त्तव्यमादिश ।२८ । नियुक्तिः तद्वन्यात् सोऽपि शान्तस्तानूचे मन्मारितास्थिभिः । कृत्वा कूटं तदुपरि कुरुताऽऽयतनं मम ।२९। श्रीतिलका- मध्ये विधाय मे मूर्तिर्बलीवर्दस्य चैकतः । पूजयेयुर्नमस्येयुस्ततो मारिः शमिष्यति ।३०। चार्यलघुवृत्तिः तथैव विदधुस्ते च मारिश्चाऽपि न्यवर्त्तत । इन्द्रशर्मा भृतिं दत्वा ग्राम्यस्तस्याऽर्चकः कृतः ।३१। २४८
वीक्ष्याऽस्थिकूटं पथिकैरस्थिग्राम इतीरितः । अस्थिकग्राम इत्याख्या ग्रामस्यास्य तदाद्यभूत् ।३२ । तदा यक्षालये स्वामी प्राप्तो ग्राम्यानुवाच च । तिष्ठामोऽत्र वयं तेऽपि प्राहुर्नाऽत्र स्थितिः शुभा ।३३। रात्रौ योऽत्र वसेद्यक्षो रात्रावेव निहन्ति तम् । इन्द्रशर्माऽपि कृत्वाऽर्चा सायं यात्यात्मनो गृहे ॥३४। तदस्मद्यानशालादौ देवार्य ! स्थीयतामिह । यक्षबोधं विदन् स्वामी तत्रैवायाचत स्थितिम् ।३५। अथ ग्राम्यैरनुज्ञातस्तत्र प्रतिमया स्थितः । देवव्यङ् सायमभ्यर्च्य यक्ष निःसार्य चाऽध्वगान् ।३६ । प्रभुमप्याह निर्यात शुभोदर्का निशाऽत्र न । स्वामी तूष्णीं स्थितः सोऽगावयन्तरोऽचिन्तयत्क्रुधा ।३७।
ग्राम्यैर्मदर्चकेनाऽपि वार्यमाणोऽपि यः स्थितः । अतीव दृप्तः कोऽप्येष तदर्पमधुना हरे ।३८ । *• देवव्यङ् - देवार्चकः ।
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता शूलपाणिप्रतिबोधः। गाथा-४६१ २४८
「率率率率率率チチチチ華筆(筆業を華楽
**********