SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ****** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २४६ कुलपत्यर्पिते वर्षास्तस्थौ स्वामी तृणौकसि । गावो बहिस्तृणानाप्त्या वर्षारम्भे क्षुधातुराः ।५। अधावन् खादितुं वेगात्तापसानां तृणोटजान् । निःकृष्कृिपास्तापसास्तास्तेऽताडयन् यष्टिभिर्भृशम् ।६। ताडितास्तैश्चखादुस्ता: श्रीवीरालङ्कतोटजम् । स्थितः प्रतिमया स्वामी नानन्तीस्ता न्यषेधयत् ।७। उटजस्वामिना रावाचक्रे कुलपतेः पुरः । प्रभुं सोऽप्यशिषनीडं रक्षन्ति न वयोऽपि किम् ।८। अप्रीतिर्मयि सत्येषां तन्न स्थातुमिहोचितम् । विचिन्त्येति प्रभुः पञ्चाभिग्रहानग्रहीदिमान् ।९। नाऽप्रीतिमद्गृहे वासः स्थेयं प्रतिमया सदा । न गेहिविनयः प्रायो मौनं पाणौ च भोजनम् ।१०। शुचिराकाचतुर्मास्या अर्धमासादनन्तरम् । प्रावृष्यप्यस्थिकग्रामं जगाम त्रिजगत्प्रभुः ।११। अस्थिकग्राम इत्याख्या कथं जातेति कथ्यते । ग्रामोऽयं वर्द्धमानोऽन्ते वेगवत्यस्य नद्यभूत् ।१२। गण्यादिपण्यपूर्णानामनसां पञ्चभिः शतैः । धनदेवो वणिक् तत्राऽऽयातः प्रेक्ष्य महानदीम् ।१३। महोक्षमेकं सर्वेषु शकटेषु नियोज्य सः । वामतो दक्षिणेनाऽन्यास्तां नदीमुदतारयत् ।१४। अतिभाराकर्षणेन सोऽथान्तस्तुटितो वृषः । तस्य छायां विधायाऽथ ग्राम्यानाऽऽकार्य तत्पुरः ।१५। चारिवारिकृते तस्य तेषां द्रविणमार्पयत् । पाल्योऽयमिति चोक्त्वा तान् सास्तुदृग् स वणिग् ययौ ।१६। • विः - पक्षी। आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता शूलपाणिप्रतिबोधः। गाथा-४६१ २४६ EX ******* REKX
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy