________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
रश्मावुत्पाटितायाम्, तदा भगवान् किं करोतीति प्रयुक्तावधिः शक्रस्तं दृष्ट्वा शीघ्रमागमत् । तं गोपं स्तम्भयित्वा तत्राऽऽगत्य रे ! पाप ! नाऽमुं सिद्धार्थराजसुतं वेत्सीति सन्तर्प्य निवार्य स्वामिनं नत्वा देवेन्द्रो व्याकरोति प्रभो ! सोपसर्ग वस्तद्वादश वर्षाणि वैयावृत्यकरोऽहं भवामि । स्वाम्याह 'देविंदा न एअं हुयं न हवइ न हविस्सइ वा । जन्नं अरहंता देविंदस्स वा असुरिंदस्स निस्साए केवलनाणं उप्पाडिति सिद्धिं वा वञ्चति । अरहंता सएणं उट्ठाणबलविरियपुरिसक्कारपरक्कमेणं केवलनाणं उप्पाडिंति । ततस्तदा तत्कालाऽऽगतं भगवन्मातृष्वस्त्रेयं २४५ * व्यन्तरीभूतं सिद्धार्थनामानं " त्वया मारणान्तिकोपसर्गनिवारणाय स्वाम्यन्तिके स्थातव्यमित्यादिश्य शक्रः प्रत्यागात् । अथ स्वामी तत्र दिने षष्ठपारणके कुल्लाकसन्निवेशे बहुलब्राह्मणगृहे भिक्षार्थं प्रविष्टः । स च सखण्डघृतपायसेन प्रत्यलाभयत् । तदा तद्गृहे अर्धत्रयोदशकोटीप्रमाणवसुधारासुवर्णवृष्टिरभूत् ।।४६१ ।।
****************************
विहरन्नथ मोराके सन्निवेशे ययौ प्रभुः । प्राज्ञ्जदूइज्जन्तकाख्यतापसाश्रमशालिनि ॥ १ ॥ पितुर्मित्रं कुलपतिस्तत्र प्रभुमुपस्थितः । पूर्वाभ्यासात् स्वामिनाऽपि तस्मिन् बाहुः प्रसारितः ।२। तस्य प्रार्थनया स्वामी तत्रैकां रात्रिमावसत् । स्थेयं वर्षास्विहेत्यूचे प्रस्थितं स पुनः प्रभुम् ॥३॥ नीरागोऽप्युपरोधेन प्रतिश्रुत्यान्यतो ययौ । अष्टौ मासान् विहृत्याऽथ तत्र वर्षार्थमागमत् ॥४॥ ११. 'सोपसर्गध अवस्त'... ल । २. 'प्रभुं समुपस्थितः ' प ल ख प्रभुसमुपस्थितः प, छः प्रभुप्रस्थितः ल ।
******
आ.नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीवीर
वक्तव्यता
शूलपाणि
प्रतिबोधः ।
गाथा ४६१
२४५