SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २४४ 未梁梁課樂華謙業举業举举举藥 * यथा वर्षन्ति पाथोदा गिरिगर्त्तानपेक्षकम् । एवं दानमदा: स्वामिन् ! वर्ष स्वान्यानपेक्षया ।२। त्वयेश्वरं जगञ्चक्रे नाहमायासिषं तदा । इदानीमागतः पत्न्या निर्भय॑ प्रेषितोऽस्म्यहम् ।३। अनुकम्पां ततः कृत्वा नाथ ! किञ्चित्प्रयच्छ मे । कस्यापि नि:फ[ष्फ]लं न स्यात् कल्पवृक्षस्य दर्शनम् ।४ । कृपयोवाच तं स्वामी त्यक्तसङ्गोऽधुनाऽस्म्यहम् । तथाऽपि वाससोऽस्याऽर्द्ध गृहाणांसस्थितस्य मे ।५। तदाऽऽदाय मुदौकोऽगात् तुत्रवायमऽथाऽवदत् । दशा: कुर्वस्य सोऽवादीलब्ध क्वेदं त्वयाद्भुतम् ।६। श्रीवीरादित्यवग् विप्रः सोऽवदत्तमनुव्रज । लग्नं कण्टकिशाखादी सोऽनीहो न ग्रहीष्यति ।७। ततो द्वितीयमप्यर्द्ध त्वमादायानयाऽद्भुतम् । दलद्वयं तथा योक्ष्ये सन्धिर्न ज्ञास्यते यथा ।८। तल्लक्षं लप्स्यतेऽतो नावर्द्धमर्द्ध भविष्यति । सोऽथान्वगात् प्रभुं स्वामी कर्मारग्राममभ्यगात् ।। तत्र किमभूदित्याह - गोवनिमित्तं सक्कस्स आगमो वागरेइ देविंदो । कुल्लागबहुल छट्ठस्स पारणे पयस वसुहारा ।।४६१।। तत्र रात्रौ कृतकायोत्सर्गेण स्वामिना गोपपृष्टनष्टबलीवर्दाकथने रात्रिशेषे च स्वाम्यन्तिकाऽऽसीनस्तदर्शने कुपितेन गोपेन प्रभोस्ताडनाय * आ.नि. सामायिकनिर्यक्तिः निर्गमद्वारे श्रीवीर KKK वक्तव्यता। गाथा-४६१ 紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧 २४४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy