________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२४३
रुचक: कृष्णमणिविशेषः । अञ्जनघनरुचकवत् विमल: सङ्गतः काशो दीप्तिर्येषां ते तथा क्षीरोदसनामकमुदधिम् । अथ किमभूदित्याह - * भा. दिव्वो मणुस्सघोसो तुरियनिनाओ य सक्कवयणेणं । खिप्पामेव निलुक्को जाहे पडिवाइ चरित्तं ।।१०८।।।
'दिव्यो' देवसमुत्थः । मनुष्यघोषस्तूर्यनिनादश्च शक्रवचनेन क्षिप्रमेव 'निलुक्को' निवृत्तः यदा प्रतिपद्यते चारित्रम् । कथं चारित्रं प्रतिपद्यते * *इत्याह -
भा. काऊण नमुक्कारं सिद्धाणमभिग्गहं तु सो गिन्हे । सव्वं मे अकरणिज्जं पावंति चरित्तमारूढो ।।१०९।। तदैव च मनःपर्यायज्ञानमुत्पन्नं सर्वतीर्थकृतामप्येषैव स्थितिरित्याह - भा. तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडिवत्रंमि चरित्ते चउनाणी जाव छउमत्था । ।।११०।। अथ स्वामी किं चक्रे इत्याह - भा. बहिया य नायसंडे आपुच्छित्ताण नायए सव्वे । दिवसे मुहुत्तसेसे कम्मारगाममणुपत्तो । ।।१११।। बहिस्तात् कुण्डपुरात् 'ज्ञातकान्' आपृच्छ्य । निर्गच्छतो भगवतः पितुर्मित्रं जरविजः । प्रणम्योवाच भगवनिर्भाग्योऽस्म्यहमागतः ।।
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे
श्रीवीरवक्तव्यता। गाथा-४६० भा. गाथा १०८-१११ २४३
+