SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २४३ रुचक: कृष्णमणिविशेषः । अञ्जनघनरुचकवत् विमल: सङ्गतः काशो दीप्तिर्येषां ते तथा क्षीरोदसनामकमुदधिम् । अथ किमभूदित्याह - * भा. दिव्वो मणुस्सघोसो तुरियनिनाओ य सक्कवयणेणं । खिप्पामेव निलुक्को जाहे पडिवाइ चरित्तं ।।१०८।।। 'दिव्यो' देवसमुत्थः । मनुष्यघोषस्तूर्यनिनादश्च शक्रवचनेन क्षिप्रमेव 'निलुक्को' निवृत्तः यदा प्रतिपद्यते चारित्रम् । कथं चारित्रं प्रतिपद्यते * *इत्याह - भा. काऊण नमुक्कारं सिद्धाणमभिग्गहं तु सो गिन्हे । सव्वं मे अकरणिज्जं पावंति चरित्तमारूढो ।।१०९।। तदैव च मनःपर्यायज्ञानमुत्पन्नं सर्वतीर्थकृतामप्येषैव स्थितिरित्याह - भा. तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडिवत्रंमि चरित्ते चउनाणी जाव छउमत्था । ।।११०।। अथ स्वामी किं चक्रे इत्याह - भा. बहिया य नायसंडे आपुच्छित्ताण नायए सव्वे । दिवसे मुहुत्तसेसे कम्मारगाममणुपत्तो । ।।१११।। बहिस्तात् कुण्डपुरात् 'ज्ञातकान्' आपृच्छ्य । निर्गच्छतो भगवतः पितुर्मित्रं जरविजः । प्रणम्योवाच भगवनिर्भाग्योऽस्म्यहमागतः ।। आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता। गाथा-४६० भा. गाथा १०८-१११ २४३ +
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy