SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २४२ भा. सिद्धत्थवणं व जहा असणवणं सणवणं व असोयवणं । चूयवणं व कुसुमियं इय गयणयलं सुरगणेहिं ।।१०२।।* आ.नि. 'असनः' प्रियक: 'सणं' भङ्गा अनयोः प्रायः पुष्पाणां रम्यत्वादेतद्वनयोरत्रोपमानत्वेन दर्शनम् ।। सामायिकभा. अयसिवणं व कुसुमियं कणियारवणं व चंपयवणं व । तिलगवणं व कुसुमियं इय गयणतलं सुरगणेहिं ।।१०३।। नियुक्तिः भा. वरपडहभेरिझल्लरिदुंदुभिसंखसहियतूरेहिं । धरणियले गयणयले तुरियनिनाओ परमरम्मो ।।१०४।। निर्गमद्वारे 'तुरियनिनाओ' तूर्यनिर्घोषोऽभूदित्यर्थः । श्रीवीर वक्तव्यता भा. एवं सदेवमणुयासुराइ परिसाए परिवुडो भयवं । अभिथुव्वंतो गिराहिं संपत्तो नायसंडवणं ।।१०५।। निष्क्रमणम् । पर्षदा समवायरूपया । गाथा-४६० भा. उजाणं संपत्तो ओरुहई उत्तमाउ सीयाओ । सयमेव कुणइ लोयं सक्को से पडिच्छए केसे ।।१०६।। भा. गाथा. अत्र मार्गशिरदशम्यां उत्तरफाल्गुनीनक्षत्रे उद्यानं सम्प्राप्तः सन् अवरोहति उत्तमायाः शिबिकायाः । स्वयमेव करोति लोचम्, शक्र: 'से'* १०३-१०७ * तस्य प्रतीच्छति केशान् । अथ केशाः कथं कृता इत्याह - २४२ भा. जिणवरमणुनवित्ता अंजणघणरुयगविमलसंकासा । केसा खणेण नीया खीरोयसनामयं उदहिं ।।१०७।। *******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy