________________
-*
आवश्यक- *कृष्णादिद्रव्यसम्बन्धजनिता आत्मपरिणामा लेश्यास्ताभिः । नियुक्तिः
आ.नि. भा. सीहासणे निसन्नो सक्कीसाणा य दोहिं पासेहिं । वीयंति चामरेहिं मणिरयणविचित्तदंडेहिं ।।९७।। श्रीतिलका
सामायिकअथ सा शिबिका कैरुत्क्षिप्तेत्याह -
नियुक्तिः चार्यलघुवृत्तिः २४१ भा. पुल्विं उक्खित्ता माणुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहंति सीयं असुरिंदसुरिंदनागिंदा ।।१८।।
निर्गमद्वारे हृष्टरोमकूपैः - उल्लसितरोमाञ्चैः । असुरादिस्वरूपमाह -
श्रीवीर
वक्तव्यता भा. चलचवलभूसणधरा सच्छंदविउब्वियाभरणधारी । देविंददाणविंदा वहंति सिबियं जिणिंदस्स ।।१९।।
निष्क्रमणम्। चलन्ति चपलानि सहजतरलानि भूषणानि कुण्डलहारादीनि येषां ते 'चलचपलभूषणधराः' । आदरख्यापनार्थत्वात्, अत्र * * शिबिकावहनपौनरुक्तयं न चिन्त्यम् । अत्रान्तरे किं जातमित्याह -
भा. गाथा भा. कुसुमाणि पंचवन्त्राणि मुयंता दुंदुभी उ ताडंता । देवगणा य पहिट्ठा समंतओ उच्छयं गयणं ।।१००।। ९७-१०१ ततस्तैर्देवैः समं समस्तं उत्स्तृतं व्याप्तं गगनम् । अत एवैतदाह -
२४१ भा. वणसंडुव्व कुसुमिउ पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इय गयणयलं सुरगणेहिं ।।१०१।।
華華華華華華華華華華華華梁準準準準準華華米米米米米華藥
जो
*