SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ -* आवश्यक- *कृष्णादिद्रव्यसम्बन्धजनिता आत्मपरिणामा लेश्यास्ताभिः । नियुक्तिः आ.नि. भा. सीहासणे निसन्नो सक्कीसाणा य दोहिं पासेहिं । वीयंति चामरेहिं मणिरयणविचित्तदंडेहिं ।।९७।। श्रीतिलका सामायिकअथ सा शिबिका कैरुत्क्षिप्तेत्याह - नियुक्तिः चार्यलघुवृत्तिः २४१ भा. पुल्विं उक्खित्ता माणुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहंति सीयं असुरिंदसुरिंदनागिंदा ।।१८।। निर्गमद्वारे हृष्टरोमकूपैः - उल्लसितरोमाञ्चैः । असुरादिस्वरूपमाह - श्रीवीर वक्तव्यता भा. चलचवलभूसणधरा सच्छंदविउब्वियाभरणधारी । देविंददाणविंदा वहंति सिबियं जिणिंदस्स ।।१९।। निष्क्रमणम्। चलन्ति चपलानि सहजतरलानि भूषणानि कुण्डलहारादीनि येषां ते 'चलचपलभूषणधराः' । आदरख्यापनार्थत्वात्, अत्र * * शिबिकावहनपौनरुक्तयं न चिन्त्यम् । अत्रान्तरे किं जातमित्याह - भा. गाथा भा. कुसुमाणि पंचवन्त्राणि मुयंता दुंदुभी उ ताडंता । देवगणा य पहिट्ठा समंतओ उच्छयं गयणं ।।१००।। ९७-१०१ ततस्तैर्देवैः समं समस्तं उत्स्तृतं व्याप्तं गगनम् । अत एवैतदाह - २४१ भा. वणसंडुव्व कुसुमिउ पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इय गयणयलं सुरगणेहिं ।।१०१।। 華華華華華華華華華華華華梁準準準準準華華米米米米米華藥 जो *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy