________________
*****
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२३९
दानान्तरमपि सम्बोधनं कस्याऽपि स्यान्न कश्चिद्विरोध इत्याह - भा. सारस्सयमाइञ्चा वह्नी वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिचा चेव रिट्ठा य ।।८।। भा. एए देवनिकाया भयवं बोहिंति जिणवरिंदं तु । सव्वजगज्जीवहियं भयवं तित्थं पवत्तेहि ।।८७।। भा. एवं अभिथुव्वंतो बुद्धो बुद्धारविंदसरिसमुहो । लोगंतियदेवेहिं कंडग्गामे महावीरो ।।८८।। निःक्रष्क्रिमणार्थमपि भाष्यकृदाह - भा. मणपरिणामो य कओ अभिनिक्खमणमि जिणवरिंदेणं । देवेहि य देवीहि य समंतओ उच्छयं गगणं ।।८९।। 'उच्छयं' 'स्तुंग आच्छादने' उत्स्तृतं आच्छादितं व्याप्तम् । भा. भवणवइवाणवंतरजोइसवासी विमाणवासी य । धरणियले गयणयले विजुजोओ कओ खिप्पं ।।१०।। अमीभिर्देवैरागच्छद्भिरिति शेषः ।। भा. जाव य कुंडग्गामो जाव य देवाण भवणआवासा । देवेहि य देवीहि य अविरहियं संचरंतेहिं ।।११।।
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे
श्रीवीरवक्तव्यता। गाथा-४६० भा.गाथा ८६-९१ २३९