SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आ.नि. सामायिकनियुक्तिः निर्गमद्वारे २३८ श्रीवीर आवश्यक- हत्थुत्तरजोएणं कुंडग्गामंमि खत्तिओ जयो । वज़रिसभसंघयणो भवियजणविबोहउ वीरो ।।४५९।। नियुक्तिः सो देवपरिग्गहिओ तीसं वासाइं वसइ गिहिवासे । अंबापिईहिं भगवं देवत्तगएहिं पव्वइओ ।।४६०।। श्रीतिलका * अष्टाविंशतिवर्षे भगवति मातापितरौ दिवंगतौ । ततः पूर्णाभिग्रहः स्वामी प्रव्रजन् नन्दीवर्धनोपरोधेन प्रासुकानपानैर्वर्षद्वयं स्थितः । तत्रापि * चार्यलघुवृत्तिः । द्वितीयवर्षे सांवत्सरिकदानं दत्वा लोकान्तिकबोधितः, त्रिंशद्वर्षगृहस्थपर्यायः प्रभुः प्रवव्राज ।।४५९-४६०।। अत्रार्थे भाष्यकारोऽप्याह - भा. संवच्छरेण होहिइ अभिनिक्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं पव्वत्तई पुव्वसूरंमि ।।८।। भा. एगा हिरनकोडी अटेव अणूणगा सयसहस्सा । सूरोदयमाईयं दिजइ जा पायरासा उ ।।८।। भा. संघाडयतियचउक्कचञ्चरचउमुहमहापहपहेसु । दारेसु पुरवराणं रत्थामुहमज्झयारेसु ।।८३।। भा. वरवरिया घोसिज्जइ किमिच्छिय दिज्जए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे । ।।०४।। भा. तिनेव य कोडिसया अट्ठासीय च हुंति कोडीओ । असियं च सयसहस्सा एवं संवच्छरे दिन्नं ।।५।। अर्थः प्राग्वत् । ।। इति श्रीश्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ द्वितीया वरवरिका समाप्ता ।। *************** वक्तव्यता। गाथा४५९-४६० भा.गाथा ८१-८५ २३८ ***
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy