SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः २३७ अथ तं अम्बापितरौ अधिकाष्टवर्षं ज्ञात्वा कृतानि रक्षादीनि कौतुकानि अलङ्काराश्च भूषणानि यस्य तं कृतकौतुकालङ्कारम्, लेखाचार्यस्य * * उपाध्यायस्य उपनयत: । अत्रान्तरे किमासीदित्याह - आ.नि. भा. सक्को य तस्समक्खं भगवंतं आसणे निवेसित्ता । सद्दस्स लक्खणं पुच्छे वागरणं अवयवा इंदं । ।।७७।। * सामायिकअत्रान्तरे चलितासनः शक्रः स्वर्गादागत्य 'तत्समक्षं' उपाध्यायसमक्ष उपाध्याययोग्ये कल्पिते आसने भगवन्तं निवेश्य 'शब्दस्य * नियुक्तिः * लक्षणं' शब्दशास्त्रं पृच्छति । 'वागरणं' भगवता शब्दशास्त्राख्यानं चक्रे । तदवयवानाकर्ण्य गृहीत्वा उपाध्यायेनैन्द्रव्याकरणं कृतम् ।* निर्गमद्वारे विवाहद्वारमाह - श्रीवीरभा. उम्मुक्कबालभावो कमेण अह जुव्वणं समणुपत्तो । भोगसमत्थं नाउं अंबापियरो य वीरस्स । ।।७८।। वक्तव्यता। भा. तिहिरिक्खंमि पसत्थे महंतसामंतकुलपसूयाए । कारिंति पाणिगहणं जसोय वररायकनाए । ।।७९।। गाथा-४५८ भा. गाथाअपत्यद्वारमाह - ७७-८० भा. पंचविहे माणुस्से भोगे भुंजित्तु सह जसोयाए । तेयसिरिं व सुरूवं जणइ य पियदसणं धूयं । ।।८।। २३७ दानसम्बोधननिःक्रष्क्रिमणान्याह - 藥華藥業業举 華華華擎謙謙謙謙謙謙謙謙謙謙
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy