________________
準準準準
紧紧紧紧紧紧紧紧带
आवश्यक- भा. तं वयणं सोऊणं अह एग सुरो असद्दहतो य । एइ जिणसन्निकासं तुरियं सो भेसणट्ठाए ।।७४ ।। नियुक्तिः 'तुरियं' त्वरितं शीघ्रं स चाऽऽगत्य यच्चक्रे तदाह -
आ.नि. श्रीतिलका
* चार्यलघुवृत्तिः
सामायिकभा. सप्पं च तरुवरंमी काउं तिंदूसएण डिंभं च । पिट्ठी मुट्ठीइ हओ वंदिय वीरं पडिनियत्तो ।।७५।। २३६ * इह तिन्दूसकशब्देनाऽऽर्षत्वादाऽऽमलकी क्रीडोच्यते । ‘मल मल्ल धारणे', आ-सामस्त्येन मल्यन्ते पृष्ठेन धार्यन्ते जेतारो डिम्भाः * नियुक्तिः
निर्गमद्वारे *शेषैर्यस्यां क्रीडायां सा 'कृत्ययुटोऽन्यत्राऽपि चेति बुकु]षि प्रत्यये आमलकीक्रीडा । अङ्किताद्भूभागात् धावित्वा यः प्रथमं *
श्रीवीर* सङ्कल्पितवृक्षं विलगत्यारोहति च, स जेता । ततश्चानया क्रीडया क्रीडत: स्वामिनः स देवः सर्परूपं विकृत्य वृक्षमूले स्थितः । स *
वक्तव्यता । * स्वामिना निर्भीकेन वामहस्तेन धृत्वा उच्छाल्य दूरे क्षिप्तः । ततः स देवः स्वाम्यत्र न भीत इति पुनर्डिम्भो भूत्वा भापनाय क्रीडयन्, *
गाथा-४५८ * स्वामिना जित्वा आरूढः । ततः स भेषयितुं प्रवर्धमानः पृष्ठे मुष्ट्या हत्वा कुब्जीकृतः । अत्रापि न भीत: । ततः शक्रोक्तं सत्यं मत्वा *
भा. गाथा*वन्दित्वा वीरं प्रतिनिवृत्तः । अध्ययनविधिः -
७४-७६ * भा. अह तं अंबापियरो जाणित्ता अहियअदुवासं तु । कयकोउयअलंकारं लेहायरियस्स उवणिंति ।।७६।। *१. कृत्ययुद्धेऽ... प. छ, 'कृत्ययुजोऽ.... प । २. 'बषि' प, प, 'युषि' प, छ ।
華華準準準準準準準準準譯
२३६
華華举樂樂華举举業