________________
『羊羊羊畢業準準準
आवश्यक- भा. अह वड्डइ सो भयवं दियलोयचुओ अणोवमसिरीओ । दासीदासपरिवुडो परिकिन्नो पीढमद्देहिं ।।६९।। नियुक्तिः
पीठं प्रभोः पादपीठं तत्प्रणमन्तो मौलिभिर्मर्दयन्तीति पीठमर्दा महाराजपुत्रास्तैः परिकीर्णः परितो व्याप्तः । श्रीतिलका
भा. असियसिरउ सुनयणो बिंबुट्ठो धवलदंतपंतीओ । वरपउमगब्भगोरो फुल्लप्पलगंधनीसासो ।।७०।। चार्यलघुवृत्तिः २३५
जातिस्मरद्वारमाह - भा. जाईसरो य भयवं अप्परिवडिएहिं तिहि उ नाणेहिं । कंतीहि य बुद्धीहि य अब्भहिओ तेहिं मणुएहिं । भेषणद्वारमाह - भा. अह ऊणअट्ठवासस्स भगवओ सुरवराण मज्झमि । संतगुणुक्त्तिणयं करेइ सक्को सुहम्माए ।।७२।। किं तदित्याह - भा. बालो अबालभावो अबालपरिक्कमो महावीरो । न हु सक्का भेसेउं देवेहिं सइंदएहिपि ।।७३।।
'न हु सक्का' नैव शक्यः भेषयितुम् । *१. 'असियसिरो' ख प, प, छ ल, ।
準準準準準举準準準準準準準準準準準举举羊羊羊羊羊準準準準
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे
श्रीवीरवक्तव्यता । गाथा-४५८ भा. गाथा६९-७३
千準準準準準準業課課準
२३५